Sanskrit tools

Sanskrit declension


Declension of भक्ष्यकारक bhakṣyakāraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्ष्यकारकः bhakṣyakārakaḥ
भक्ष्यकारकौ bhakṣyakārakau
भक्ष्यकारकाः bhakṣyakārakāḥ
Vocative भक्ष्यकारक bhakṣyakāraka
भक्ष्यकारकौ bhakṣyakārakau
भक्ष्यकारकाः bhakṣyakārakāḥ
Accusative भक्ष्यकारकम् bhakṣyakārakam
भक्ष्यकारकौ bhakṣyakārakau
भक्ष्यकारकान् bhakṣyakārakān
Instrumental भक्ष्यकारकेण bhakṣyakārakeṇa
भक्ष्यकारकाभ्याम् bhakṣyakārakābhyām
भक्ष्यकारकैः bhakṣyakārakaiḥ
Dative भक्ष्यकारकाय bhakṣyakārakāya
भक्ष्यकारकाभ्याम् bhakṣyakārakābhyām
भक्ष्यकारकेभ्यः bhakṣyakārakebhyaḥ
Ablative भक्ष्यकारकात् bhakṣyakārakāt
भक्ष्यकारकाभ्याम् bhakṣyakārakābhyām
भक्ष्यकारकेभ्यः bhakṣyakārakebhyaḥ
Genitive भक्ष्यकारकस्य bhakṣyakārakasya
भक्ष्यकारकयोः bhakṣyakārakayoḥ
भक्ष्यकारकाणाम् bhakṣyakārakāṇām
Locative भक्ष्यकारके bhakṣyakārake
भक्ष्यकारकयोः bhakṣyakārakayoḥ
भक्ष्यकारकेषु bhakṣyakārakeṣu