| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भक्ष्यकारकः
					bhakṣyakārakaḥ 
		  		 | 
	  			
					
					भक्ष्यकारकौ
					bhakṣyakārakau 
		  		 | 
	  			
					
					भक्ष्यकारकाः
					bhakṣyakārakāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					भक्ष्यकारक
					bhakṣyakāraka 
		  		 | 
	  			
					
					भक्ष्यकारकौ
					bhakṣyakārakau 
		  		 | 
	  			
					
					भक्ष्यकारकाः
					bhakṣyakārakāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					भक्ष्यकारकम्
					bhakṣyakārakam 
		  		 | 
	  			
					
					भक्ष्यकारकौ
					bhakṣyakārakau 
		  		 | 
	  			
					
					भक्ष्यकारकान्
					bhakṣyakārakān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्ष्यकारकेण
					bhakṣyakārakeṇa 
		  		 | 
	  			
					
					भक्ष्यकारकाभ्याम्
					bhakṣyakārakābhyām 
		  		 | 
	  			
					
					भक्ष्यकारकैः
					bhakṣyakārakaiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भक्ष्यकारकाय
					bhakṣyakārakāya 
		  		 | 
	  			
					
					भक्ष्यकारकाभ्याम्
					bhakṣyakārakābhyām 
		  		 | 
	  			
					
					भक्ष्यकारकेभ्यः
					bhakṣyakārakebhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भक्ष्यकारकात्
					bhakṣyakārakāt 
		  		 | 
	  			
					
					भक्ष्यकारकाभ्याम्
					bhakṣyakārakābhyām 
		  		 | 
	  			
					
					भक्ष्यकारकेभ्यः
					bhakṣyakārakebhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भक्ष्यकारकस्य
					bhakṣyakārakasya 
		  		 | 
	  			
					
					भक्ष्यकारकयोः
					bhakṣyakārakayoḥ 
		  		 | 
	  			
					
					भक्ष्यकारकाणाम्
					bhakṣyakārakāṇām 
		  		 | 
	        
          | Locative | 
      			
					
					भक्ष्यकारके
					bhakṣyakārake 
		  		 | 
	  			
					
					भक्ष्यकारकयोः
					bhakṣyakārakayoḥ 
		  		 | 
	  			
					
					भक्ष्यकारकेषु
					bhakṣyakārakeṣu 
		  		 |