Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भक्ष्यकारक bhakṣyakāraka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्ष्यकारकः bhakṣyakārakaḥ
भक्ष्यकारकौ bhakṣyakārakau
भक्ष्यकारकाः bhakṣyakārakāḥ
Vocativo भक्ष्यकारक bhakṣyakāraka
भक्ष्यकारकौ bhakṣyakārakau
भक्ष्यकारकाः bhakṣyakārakāḥ
Acusativo भक्ष्यकारकम् bhakṣyakārakam
भक्ष्यकारकौ bhakṣyakārakau
भक्ष्यकारकान् bhakṣyakārakān
Instrumental भक्ष्यकारकेण bhakṣyakārakeṇa
भक्ष्यकारकाभ्याम् bhakṣyakārakābhyām
भक्ष्यकारकैः bhakṣyakārakaiḥ
Dativo भक्ष्यकारकाय bhakṣyakārakāya
भक्ष्यकारकाभ्याम् bhakṣyakārakābhyām
भक्ष्यकारकेभ्यः bhakṣyakārakebhyaḥ
Ablativo भक्ष्यकारकात् bhakṣyakārakāt
भक्ष्यकारकाभ्याम् bhakṣyakārakābhyām
भक्ष्यकारकेभ्यः bhakṣyakārakebhyaḥ
Genitivo भक्ष्यकारकस्य bhakṣyakārakasya
भक्ष्यकारकयोः bhakṣyakārakayoḥ
भक्ष्यकारकाणाम् bhakṣyakārakāṇām
Locativo भक्ष्यकारके bhakṣyakārake
भक्ष्यकारकयोः bhakṣyakārakayoḥ
भक्ष्यकारकेषु bhakṣyakārakeṣu