Sanskrit tools

Sanskrit declension


Declension of भक्ष्यंकार bhakṣyaṁkāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्ष्यंकारः bhakṣyaṁkāraḥ
भक्ष्यंकारौ bhakṣyaṁkārau
भक्ष्यंकाराः bhakṣyaṁkārāḥ
Vocative भक्ष्यंकार bhakṣyaṁkāra
भक्ष्यंकारौ bhakṣyaṁkārau
भक्ष्यंकाराः bhakṣyaṁkārāḥ
Accusative भक्ष्यंकारम् bhakṣyaṁkāram
भक्ष्यंकारौ bhakṣyaṁkārau
भक्ष्यंकारान् bhakṣyaṁkārān
Instrumental भक्ष्यंकारेण bhakṣyaṁkāreṇa
भक्ष्यंकाराभ्याम् bhakṣyaṁkārābhyām
भक्ष्यंकारैः bhakṣyaṁkāraiḥ
Dative भक्ष्यंकाराय bhakṣyaṁkārāya
भक्ष्यंकाराभ्याम् bhakṣyaṁkārābhyām
भक्ष्यंकारेभ्यः bhakṣyaṁkārebhyaḥ
Ablative भक्ष्यंकारात् bhakṣyaṁkārāt
भक्ष्यंकाराभ्याम् bhakṣyaṁkārābhyām
भक्ष्यंकारेभ्यः bhakṣyaṁkārebhyaḥ
Genitive भक्ष्यंकारस्य bhakṣyaṁkārasya
भक्ष्यंकारयोः bhakṣyaṁkārayoḥ
भक्ष्यंकाराणाम् bhakṣyaṁkārāṇām
Locative भक्ष्यंकारे bhakṣyaṁkāre
भक्ष्यंकारयोः bhakṣyaṁkārayoḥ
भक्ष्यंकारेषु bhakṣyaṁkāreṣu