| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भक्ष्यंकारः
					bhakṣyaṁkāraḥ 
		  		 | 
	  			
					
					भक्ष्यंकारौ
					bhakṣyaṁkārau 
		  		 | 
	  			
					
					भक्ष्यंकाराः
					bhakṣyaṁkārāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					भक्ष्यंकार
					bhakṣyaṁkāra 
		  		 | 
	  			
					
					भक्ष्यंकारौ
					bhakṣyaṁkārau 
		  		 | 
	  			
					
					भक्ष्यंकाराः
					bhakṣyaṁkārāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					भक्ष्यंकारम्
					bhakṣyaṁkāram 
		  		 | 
	  			
					
					भक्ष्यंकारौ
					bhakṣyaṁkārau 
		  		 | 
	  			
					
					भक्ष्यंकारान्
					bhakṣyaṁkārān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्ष्यंकारेण
					bhakṣyaṁkāreṇa 
		  		 | 
	  			
					
					भक्ष्यंकाराभ्याम्
					bhakṣyaṁkārābhyām 
		  		 | 
	  			
					
					भक्ष्यंकारैः
					bhakṣyaṁkāraiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भक्ष्यंकाराय
					bhakṣyaṁkārāya 
		  		 | 
	  			
					
					भक्ष्यंकाराभ्याम्
					bhakṣyaṁkārābhyām 
		  		 | 
	  			
					
					भक्ष्यंकारेभ्यः
					bhakṣyaṁkārebhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भक्ष्यंकारात्
					bhakṣyaṁkārāt 
		  		 | 
	  			
					
					भक्ष्यंकाराभ्याम्
					bhakṣyaṁkārābhyām 
		  		 | 
	  			
					
					भक्ष्यंकारेभ्यः
					bhakṣyaṁkārebhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भक्ष्यंकारस्य
					bhakṣyaṁkārasya 
		  		 | 
	  			
					
					भक्ष्यंकारयोः
					bhakṣyaṁkārayoḥ 
		  		 | 
	  			
					
					भक्ष्यंकाराणाम्
					bhakṣyaṁkārāṇām 
		  		 | 
	        
          | Locative | 
      			
					
					भक्ष्यंकारे
					bhakṣyaṁkāre 
		  		 | 
	  			
					
					भक्ष्यंकारयोः
					bhakṣyaṁkārayoḥ 
		  		 | 
	  			
					
					भक्ष्यंकारेषु
					bhakṣyaṁkāreṣu 
		  		 |