| Singular | Dual | Plural |
| Nominativo |
भक्ष्यंकारः
bhakṣyaṁkāraḥ
|
भक्ष्यंकारौ
bhakṣyaṁkārau
|
भक्ष्यंकाराः
bhakṣyaṁkārāḥ
|
| Vocativo |
भक्ष्यंकार
bhakṣyaṁkāra
|
भक्ष्यंकारौ
bhakṣyaṁkārau
|
भक्ष्यंकाराः
bhakṣyaṁkārāḥ
|
| Acusativo |
भक्ष्यंकारम्
bhakṣyaṁkāram
|
भक्ष्यंकारौ
bhakṣyaṁkārau
|
भक्ष्यंकारान्
bhakṣyaṁkārān
|
| Instrumental |
भक्ष्यंकारेण
bhakṣyaṁkāreṇa
|
भक्ष्यंकाराभ्याम्
bhakṣyaṁkārābhyām
|
भक्ष्यंकारैः
bhakṣyaṁkāraiḥ
|
| Dativo |
भक्ष्यंकाराय
bhakṣyaṁkārāya
|
भक्ष्यंकाराभ्याम्
bhakṣyaṁkārābhyām
|
भक्ष्यंकारेभ्यः
bhakṣyaṁkārebhyaḥ
|
| Ablativo |
भक्ष्यंकारात्
bhakṣyaṁkārāt
|
भक्ष्यंकाराभ्याम्
bhakṣyaṁkārābhyām
|
भक्ष्यंकारेभ्यः
bhakṣyaṁkārebhyaḥ
|
| Genitivo |
भक्ष्यंकारस्य
bhakṣyaṁkārasya
|
भक्ष्यंकारयोः
bhakṣyaṁkārayoḥ
|
भक्ष्यंकाराणाम्
bhakṣyaṁkārāṇām
|
| Locativo |
भक्ष्यंकारे
bhakṣyaṁkāre
|
भक्ष्यंकारयोः
bhakṣyaṁkārayoḥ
|
भक्ष्यंकारेषु
bhakṣyaṁkāreṣu
|