Sanskrit tools

Sanskrit declension


Declension of भक्ष्यभोज्यमय bhakṣyabhojyamaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्ष्यभोज्यमयः bhakṣyabhojyamayaḥ
भक्ष्यभोज्यमयौ bhakṣyabhojyamayau
भक्ष्यभोज्यमयाः bhakṣyabhojyamayāḥ
Vocative भक्ष्यभोज्यमय bhakṣyabhojyamaya
भक्ष्यभोज्यमयौ bhakṣyabhojyamayau
भक्ष्यभोज्यमयाः bhakṣyabhojyamayāḥ
Accusative भक्ष्यभोज्यमयम् bhakṣyabhojyamayam
भक्ष्यभोज्यमयौ bhakṣyabhojyamayau
भक्ष्यभोज्यमयान् bhakṣyabhojyamayān
Instrumental भक्ष्यभोज्यमयेन bhakṣyabhojyamayena
भक्ष्यभोज्यमयाभ्याम् bhakṣyabhojyamayābhyām
भक्ष्यभोज्यमयैः bhakṣyabhojyamayaiḥ
Dative भक्ष्यभोज्यमयाय bhakṣyabhojyamayāya
भक्ष्यभोज्यमयाभ्याम् bhakṣyabhojyamayābhyām
भक्ष्यभोज्यमयेभ्यः bhakṣyabhojyamayebhyaḥ
Ablative भक्ष्यभोज्यमयात् bhakṣyabhojyamayāt
भक्ष्यभोज्यमयाभ्याम् bhakṣyabhojyamayābhyām
भक्ष्यभोज्यमयेभ्यः bhakṣyabhojyamayebhyaḥ
Genitive भक्ष्यभोज्यमयस्य bhakṣyabhojyamayasya
भक्ष्यभोज्यमययोः bhakṣyabhojyamayayoḥ
भक्ष्यभोज्यमयानाम् bhakṣyabhojyamayānām
Locative भक्ष्यभोज्यमये bhakṣyabhojyamaye
भक्ष्यभोज्यमययोः bhakṣyabhojyamayayoḥ
भक्ष्यभोज्यमयेषु bhakṣyabhojyamayeṣu