Szanszkrit eszközök

Szanszkrit ragozás


Ragozás: भक्ष्यभोज्यमय bhakṣyabhojyamaya, m.

Hivatkozás(ok) (angolul): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
Egyes számKettes számTöbbes szám
Alanyeset भक्ष्यभोज्यमयः bhakṣyabhojyamayaḥ
भक्ष्यभोज्यमयौ bhakṣyabhojyamayau
भक्ष्यभोज्यमयाः bhakṣyabhojyamayāḥ
Megszólító eset भक्ष्यभोज्यमय bhakṣyabhojyamaya
भक्ष्यभोज्यमयौ bhakṣyabhojyamayau
भक्ष्यभोज्यमयाः bhakṣyabhojyamayāḥ
Tárgyeset भक्ष्यभोज्यमयम् bhakṣyabhojyamayam
भक्ष्यभोज्यमयौ bhakṣyabhojyamayau
भक्ष्यभोज्यमयान् bhakṣyabhojyamayān
Eszközhatározó eset भक्ष्यभोज्यमयेन bhakṣyabhojyamayena
भक्ष्यभोज्यमयाभ्याम् bhakṣyabhojyamayābhyām
भक्ष्यभोज्यमयैः bhakṣyabhojyamayaiḥ
Részeshatározó eset भक्ष्यभोज्यमयाय bhakṣyabhojyamayāya
भक्ष्यभोज्यमयाभ्याम् bhakṣyabhojyamayābhyām
भक्ष्यभोज्यमयेभ्यः bhakṣyabhojyamayebhyaḥ
Ablatív eset भक्ष्यभोज्यमयात् bhakṣyabhojyamayāt
भक्ष्यभोज्यमयाभ्याम् bhakṣyabhojyamayābhyām
भक्ष्यभोज्यमयेभ्यः bhakṣyabhojyamayebhyaḥ
Birtokos eset भक्ष्यभोज्यमयस्य bhakṣyabhojyamayasya
भक्ष्यभोज्यमययोः bhakṣyabhojyamayayoḥ
भक्ष्यभोज्यमयानाम् bhakṣyabhojyamayānām
Helyhatározói eset भक्ष्यभोज्यमये bhakṣyabhojyamaye
भक्ष्यभोज्यमययोः bhakṣyabhojyamayayoḥ
भक्ष्यभोज्यमयेषु bhakṣyabhojyamayeṣu