Sanskrit tools

Sanskrit declension


Declension of भक्ष्यभोज्यविहारवत् bhakṣyabhojyavihāravat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative भक्ष्यभोज्यविहारवत् bhakṣyabhojyavihāravat
भक्ष्यभोज्यविहारवती bhakṣyabhojyavihāravatī
भक्ष्यभोज्यविहारवन्ति bhakṣyabhojyavihāravanti
Vocative भक्ष्यभोज्यविहारवत् bhakṣyabhojyavihāravat
भक्ष्यभोज्यविहारवती bhakṣyabhojyavihāravatī
भक्ष्यभोज्यविहारवन्ति bhakṣyabhojyavihāravanti
Accusative भक्ष्यभोज्यविहारवत् bhakṣyabhojyavihāravat
भक्ष्यभोज्यविहारवती bhakṣyabhojyavihāravatī
भक्ष्यभोज्यविहारवन्ति bhakṣyabhojyavihāravanti
Instrumental भक्ष्यभोज्यविहारवता bhakṣyabhojyavihāravatā
भक्ष्यभोज्यविहारवद्भ्याम् bhakṣyabhojyavihāravadbhyām
भक्ष्यभोज्यविहारवद्भिः bhakṣyabhojyavihāravadbhiḥ
Dative भक्ष्यभोज्यविहारवते bhakṣyabhojyavihāravate
भक्ष्यभोज्यविहारवद्भ्याम् bhakṣyabhojyavihāravadbhyām
भक्ष्यभोज्यविहारवद्भ्यः bhakṣyabhojyavihāravadbhyaḥ
Ablative भक्ष्यभोज्यविहारवतः bhakṣyabhojyavihāravataḥ
भक्ष्यभोज्यविहारवद्भ्याम् bhakṣyabhojyavihāravadbhyām
भक्ष्यभोज्यविहारवद्भ्यः bhakṣyabhojyavihāravadbhyaḥ
Genitive भक्ष्यभोज्यविहारवतः bhakṣyabhojyavihāravataḥ
भक्ष्यभोज्यविहारवतोः bhakṣyabhojyavihāravatoḥ
भक्ष्यभोज्यविहारवताम् bhakṣyabhojyavihāravatām
Locative भक्ष्यभोज्यविहारवति bhakṣyabhojyavihāravati
भक्ष्यभोज्यविहारवतोः bhakṣyabhojyavihāravatoḥ
भक्ष्यभोज्यविहारवत्सु bhakṣyabhojyavihāravatsu