Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भक्ष्यभोज्यविहारवत् bhakṣyabhojyavihāravat, n.

Referência(s) (em inglês): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo भक्ष्यभोज्यविहारवत् bhakṣyabhojyavihāravat
भक्ष्यभोज्यविहारवती bhakṣyabhojyavihāravatī
भक्ष्यभोज्यविहारवन्ति bhakṣyabhojyavihāravanti
Vocativo भक्ष्यभोज्यविहारवत् bhakṣyabhojyavihāravat
भक्ष्यभोज्यविहारवती bhakṣyabhojyavihāravatī
भक्ष्यभोज्यविहारवन्ति bhakṣyabhojyavihāravanti
Acusativo भक्ष्यभोज्यविहारवत् bhakṣyabhojyavihāravat
भक्ष्यभोज्यविहारवती bhakṣyabhojyavihāravatī
भक्ष्यभोज्यविहारवन्ति bhakṣyabhojyavihāravanti
Instrumental भक्ष्यभोज्यविहारवता bhakṣyabhojyavihāravatā
भक्ष्यभोज्यविहारवद्भ्याम् bhakṣyabhojyavihāravadbhyām
भक्ष्यभोज्यविहारवद्भिः bhakṣyabhojyavihāravadbhiḥ
Dativo भक्ष्यभोज्यविहारवते bhakṣyabhojyavihāravate
भक्ष्यभोज्यविहारवद्भ्याम् bhakṣyabhojyavihāravadbhyām
भक्ष्यभोज्यविहारवद्भ्यः bhakṣyabhojyavihāravadbhyaḥ
Ablativo भक्ष्यभोज्यविहारवतः bhakṣyabhojyavihāravataḥ
भक्ष्यभोज्यविहारवद्भ्याम् bhakṣyabhojyavihāravadbhyām
भक्ष्यभोज्यविहारवद्भ्यः bhakṣyabhojyavihāravadbhyaḥ
Genitivo भक्ष्यभोज्यविहारवतः bhakṣyabhojyavihāravataḥ
भक्ष्यभोज्यविहारवतोः bhakṣyabhojyavihāravatoḥ
भक्ष्यभोज्यविहारवताम् bhakṣyabhojyavihāravatām
Locativo भक्ष्यभोज्यविहारवति bhakṣyabhojyavihāravati
भक्ष्यभोज्यविहारवतोः bhakṣyabhojyavihāravatoḥ
भक्ष्यभोज्यविहारवत्सु bhakṣyabhojyavihāravatsu