| Singular | Dual | Plural |
Nominativo |
भक्ष्यभोज्यविहारवत्
bhakṣyabhojyavihāravat
|
भक्ष्यभोज्यविहारवती
bhakṣyabhojyavihāravatī
|
भक्ष्यभोज्यविहारवन्ति
bhakṣyabhojyavihāravanti
|
Vocativo |
भक्ष्यभोज्यविहारवत्
bhakṣyabhojyavihāravat
|
भक्ष्यभोज्यविहारवती
bhakṣyabhojyavihāravatī
|
भक्ष्यभोज्यविहारवन्ति
bhakṣyabhojyavihāravanti
|
Acusativo |
भक्ष्यभोज्यविहारवत्
bhakṣyabhojyavihāravat
|
भक्ष्यभोज्यविहारवती
bhakṣyabhojyavihāravatī
|
भक्ष्यभोज्यविहारवन्ति
bhakṣyabhojyavihāravanti
|
Instrumental |
भक्ष्यभोज्यविहारवता
bhakṣyabhojyavihāravatā
|
भक्ष्यभोज्यविहारवद्भ्याम्
bhakṣyabhojyavihāravadbhyām
|
भक्ष्यभोज्यविहारवद्भिः
bhakṣyabhojyavihāravadbhiḥ
|
Dativo |
भक्ष्यभोज्यविहारवते
bhakṣyabhojyavihāravate
|
भक्ष्यभोज्यविहारवद्भ्याम्
bhakṣyabhojyavihāravadbhyām
|
भक्ष्यभोज्यविहारवद्भ्यः
bhakṣyabhojyavihāravadbhyaḥ
|
Ablativo |
भक्ष्यभोज्यविहारवतः
bhakṣyabhojyavihāravataḥ
|
भक्ष्यभोज्यविहारवद्भ्याम्
bhakṣyabhojyavihāravadbhyām
|
भक्ष्यभोज्यविहारवद्भ्यः
bhakṣyabhojyavihāravadbhyaḥ
|
Genitivo |
भक्ष्यभोज्यविहारवतः
bhakṣyabhojyavihāravataḥ
|
भक्ष्यभोज्यविहारवतोः
bhakṣyabhojyavihāravatoḥ
|
भक्ष्यभोज्यविहारवताम्
bhakṣyabhojyavihāravatām
|
Locativo |
भक्ष्यभोज्यविहारवति
bhakṣyabhojyavihāravati
|
भक्ष्यभोज्यविहारवतोः
bhakṣyabhojyavihāravatoḥ
|
भक्ष्यभोज्यविहारवत्सु
bhakṣyabhojyavihāravatsu
|