Sanskrit tools

Sanskrit declension


Declension of भक्ष्यमाल्यापण bhakṣyamālyāpaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्ष्यमाल्यापणः bhakṣyamālyāpaṇaḥ
भक्ष्यमाल्यापणौ bhakṣyamālyāpaṇau
भक्ष्यमाल्यापणाः bhakṣyamālyāpaṇāḥ
Vocative भक्ष्यमाल्यापण bhakṣyamālyāpaṇa
भक्ष्यमाल्यापणौ bhakṣyamālyāpaṇau
भक्ष्यमाल्यापणाः bhakṣyamālyāpaṇāḥ
Accusative भक्ष्यमाल्यापणम् bhakṣyamālyāpaṇam
भक्ष्यमाल्यापणौ bhakṣyamālyāpaṇau
भक्ष्यमाल्यापणान् bhakṣyamālyāpaṇān
Instrumental भक्ष्यमाल्यापणेन bhakṣyamālyāpaṇena
भक्ष्यमाल्यापणाभ्याम् bhakṣyamālyāpaṇābhyām
भक्ष्यमाल्यापणैः bhakṣyamālyāpaṇaiḥ
Dative भक्ष्यमाल्यापणाय bhakṣyamālyāpaṇāya
भक्ष्यमाल्यापणाभ्याम् bhakṣyamālyāpaṇābhyām
भक्ष्यमाल्यापणेभ्यः bhakṣyamālyāpaṇebhyaḥ
Ablative भक्ष्यमाल्यापणात् bhakṣyamālyāpaṇāt
भक्ष्यमाल्यापणाभ्याम् bhakṣyamālyāpaṇābhyām
भक्ष्यमाल्यापणेभ्यः bhakṣyamālyāpaṇebhyaḥ
Genitive भक्ष्यमाल्यापणस्य bhakṣyamālyāpaṇasya
भक्ष्यमाल्यापणयोः bhakṣyamālyāpaṇayoḥ
भक्ष्यमाल्यापणानाम् bhakṣyamālyāpaṇānām
Locative भक्ष्यमाल्यापणे bhakṣyamālyāpaṇe
भक्ष्यमाल्यापणयोः bhakṣyamālyāpaṇayoḥ
भक्ष्यमाल्यापणेषु bhakṣyamālyāpaṇeṣu