| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्ष्यमाल्यापणः
					bhakṣyamālyāpaṇaḥ 
		  		 | 
	  			
					
					भक्ष्यमाल्यापणौ
					bhakṣyamālyāpaṇau 
		  		 | 
	  			
					
					भक्ष्यमाल्यापणाः
					bhakṣyamālyāpaṇāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्ष्यमाल्यापण
					bhakṣyamālyāpaṇa 
		  		 | 
	  			
					
					भक्ष्यमाल्यापणौ
					bhakṣyamālyāpaṇau 
		  		 | 
	  			
					
					भक्ष्यमाल्यापणाः
					bhakṣyamālyāpaṇāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्ष्यमाल्यापणम्
					bhakṣyamālyāpaṇam 
		  		 | 
	  			
					
					भक्ष्यमाल्यापणौ
					bhakṣyamālyāpaṇau 
		  		 | 
	  			
					
					भक्ष्यमाल्यापणान्
					bhakṣyamālyāpaṇān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्ष्यमाल्यापणेन
					bhakṣyamālyāpaṇena 
		  		 | 
	  			
					
					भक्ष्यमाल्यापणाभ्याम्
					bhakṣyamālyāpaṇābhyām 
		  		 | 
	  			
					
					भक्ष्यमाल्यापणैः
					bhakṣyamālyāpaṇaiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्ष्यमाल्यापणाय
					bhakṣyamālyāpaṇāya 
		  		 | 
	  			
					
					भक्ष्यमाल्यापणाभ्याम्
					bhakṣyamālyāpaṇābhyām 
		  		 | 
	  			
					
					भक्ष्यमाल्यापणेभ्यः
					bhakṣyamālyāpaṇebhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्ष्यमाल्यापणात्
					bhakṣyamālyāpaṇāt 
		  		 | 
	  			
					
					भक्ष्यमाल्यापणाभ्याम्
					bhakṣyamālyāpaṇābhyām 
		  		 | 
	  			
					
					भक्ष्यमाल्यापणेभ्यः
					bhakṣyamālyāpaṇebhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्ष्यमाल्यापणस्य
					bhakṣyamālyāpaṇasya 
		  		 | 
	  			
					
					भक्ष्यमाल्यापणयोः
					bhakṣyamālyāpaṇayoḥ 
		  		 | 
	  			
					
					भक्ष्यमाल्यापणानाम्
					bhakṣyamālyāpaṇānām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्ष्यमाल्यापणे
					bhakṣyamālyāpaṇe 
		  		 | 
	  			
					
					भक्ष्यमाल्यापणयोः
					bhakṣyamālyāpaṇayoḥ 
		  		 | 
	  			
					
					भक्ष्यमाल्यापणेषु
					bhakṣyamālyāpaṇeṣu 
		  		 |