| Singular | Dual | Plural |
Nominativo |
भक्ष्यमाल्यापणः
bhakṣyamālyāpaṇaḥ
|
भक्ष्यमाल्यापणौ
bhakṣyamālyāpaṇau
|
भक्ष्यमाल्यापणाः
bhakṣyamālyāpaṇāḥ
|
Vocativo |
भक्ष्यमाल्यापण
bhakṣyamālyāpaṇa
|
भक्ष्यमाल्यापणौ
bhakṣyamālyāpaṇau
|
भक्ष्यमाल्यापणाः
bhakṣyamālyāpaṇāḥ
|
Acusativo |
भक्ष्यमाल्यापणम्
bhakṣyamālyāpaṇam
|
भक्ष्यमाल्यापणौ
bhakṣyamālyāpaṇau
|
भक्ष्यमाल्यापणान्
bhakṣyamālyāpaṇān
|
Instrumental |
भक्ष्यमाल्यापणेन
bhakṣyamālyāpaṇena
|
भक्ष्यमाल्यापणाभ्याम्
bhakṣyamālyāpaṇābhyām
|
भक्ष्यमाल्यापणैः
bhakṣyamālyāpaṇaiḥ
|
Dativo |
भक्ष्यमाल्यापणाय
bhakṣyamālyāpaṇāya
|
भक्ष्यमाल्यापणाभ्याम्
bhakṣyamālyāpaṇābhyām
|
भक्ष्यमाल्यापणेभ्यः
bhakṣyamālyāpaṇebhyaḥ
|
Ablativo |
भक्ष्यमाल्यापणात्
bhakṣyamālyāpaṇāt
|
भक्ष्यमाल्यापणाभ्याम्
bhakṣyamālyāpaṇābhyām
|
भक्ष्यमाल्यापणेभ्यः
bhakṣyamālyāpaṇebhyaḥ
|
Genitivo |
भक्ष्यमाल्यापणस्य
bhakṣyamālyāpaṇasya
|
भक्ष्यमाल्यापणयोः
bhakṣyamālyāpaṇayoḥ
|
भक्ष्यमाल्यापणानाम्
bhakṣyamālyāpaṇānām
|
Locativo |
भक्ष्यमाल्यापणे
bhakṣyamālyāpaṇe
|
भक्ष्यमाल्यापणयोः
bhakṣyamālyāpaṇayoḥ
|
भक्ष्यमाल्यापणेषु
bhakṣyamālyāpaṇeṣu
|