Sanskrit tools

Sanskrit declension


Declension of भक्ष्यवस्तु bhakṣyavastu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्ष्यवस्तु bhakṣyavastu
भक्ष्यवस्तुनी bhakṣyavastunī
भक्ष्यवस्तूनि bhakṣyavastūni
Vocative भक्ष्यवस्तो bhakṣyavasto
भक्ष्यवस्तु bhakṣyavastu
भक्ष्यवस्तुनी bhakṣyavastunī
भक्ष्यवस्तूनि bhakṣyavastūni
Accusative भक्ष्यवस्तु bhakṣyavastu
भक्ष्यवस्तुनी bhakṣyavastunī
भक्ष्यवस्तूनि bhakṣyavastūni
Instrumental भक्ष्यवस्तुना bhakṣyavastunā
भक्ष्यवस्तुभ्याम् bhakṣyavastubhyām
भक्ष्यवस्तुभिः bhakṣyavastubhiḥ
Dative भक्ष्यवस्तुने bhakṣyavastune
भक्ष्यवस्तुभ्याम् bhakṣyavastubhyām
भक्ष्यवस्तुभ्यः bhakṣyavastubhyaḥ
Ablative भक्ष्यवस्तुनः bhakṣyavastunaḥ
भक्ष्यवस्तुभ्याम् bhakṣyavastubhyām
भक्ष्यवस्तुभ्यः bhakṣyavastubhyaḥ
Genitive भक्ष्यवस्तुनः bhakṣyavastunaḥ
भक्ष्यवस्तुनोः bhakṣyavastunoḥ
भक्ष्यवस्तूनाम् bhakṣyavastūnām
Locative भक्ष्यवस्तुनि bhakṣyavastuni
भक्ष्यवस्तुनोः bhakṣyavastunoḥ
भक्ष्यवस्तुषु bhakṣyavastuṣu