Singular | Dual | Plural | |
Nominative |
भक्ष्यवस्तु
bhakṣyavastu |
भक्ष्यवस्तुनी
bhakṣyavastunī |
भक्ष्यवस्तूनि
bhakṣyavastūni |
Vocative |
भक्ष्यवस्तो
bhakṣyavasto भक्ष्यवस्तु bhakṣyavastu |
भक्ष्यवस्तुनी
bhakṣyavastunī |
भक्ष्यवस्तूनि
bhakṣyavastūni |
Accusative |
भक्ष्यवस्तु
bhakṣyavastu |
भक्ष्यवस्तुनी
bhakṣyavastunī |
भक्ष्यवस्तूनि
bhakṣyavastūni |
Instrumental |
भक्ष्यवस्तुना
bhakṣyavastunā |
भक्ष्यवस्तुभ्याम्
bhakṣyavastubhyām |
भक्ष्यवस्तुभिः
bhakṣyavastubhiḥ |
Dative |
भक्ष्यवस्तुने
bhakṣyavastune |
भक्ष्यवस्तुभ्याम्
bhakṣyavastubhyām |
भक्ष्यवस्तुभ्यः
bhakṣyavastubhyaḥ |
Ablative |
भक्ष्यवस्तुनः
bhakṣyavastunaḥ |
भक्ष्यवस्तुभ्याम्
bhakṣyavastubhyām |
भक्ष्यवस्तुभ्यः
bhakṣyavastubhyaḥ |
Genitive |
भक्ष्यवस्तुनः
bhakṣyavastunaḥ |
भक्ष्यवस्तुनोः
bhakṣyavastunoḥ |
भक्ष्यवस्तूनाम्
bhakṣyavastūnām |
Locative |
भक्ष्यवस्तुनि
bhakṣyavastuni |
भक्ष्यवस्तुनोः
bhakṣyavastunoḥ |
भक्ष्यवस्तुषु
bhakṣyavastuṣu |