| Singular | Dual | Plural | |
| Nominativo | 
					
					भक्ष्यवस्तु
					bhakṣyavastu | 
	  			
					
					भक्ष्यवस्तुनी
					bhakṣyavastunī | 
	  			
					
					भक्ष्यवस्तूनि
					bhakṣyavastūni | 
	        
| Vocativo | 
					
					भक्ष्यवस्तो
					bhakṣyavasto भक्ष्यवस्तु bhakṣyavastu  | 
	  			
					
					भक्ष्यवस्तुनी
					bhakṣyavastunī | 
	  			
					
					भक्ष्यवस्तूनि
					bhakṣyavastūni | 
	        
| Acusativo | 
					
					भक्ष्यवस्तु
					bhakṣyavastu | 
	  			
					
					भक्ष्यवस्तुनी
					bhakṣyavastunī | 
	  			
					
					भक्ष्यवस्तूनि
					bhakṣyavastūni | 
	        
| Instrumental | 
					
					भक्ष्यवस्तुना
					bhakṣyavastunā | 
	  			
					
					भक्ष्यवस्तुभ्याम्
					bhakṣyavastubhyām | 
	  			
					
					भक्ष्यवस्तुभिः
					bhakṣyavastubhiḥ | 
	        
| Dativo | 
					
					भक्ष्यवस्तुने
					bhakṣyavastune | 
	  			
					
					भक्ष्यवस्तुभ्याम्
					bhakṣyavastubhyām | 
	  			
					
					भक्ष्यवस्तुभ्यः
					bhakṣyavastubhyaḥ | 
	        
| Ablativo | 
					
					भक्ष्यवस्तुनः
					bhakṣyavastunaḥ | 
	  			
					
					भक्ष्यवस्तुभ्याम्
					bhakṣyavastubhyām | 
	  			
					
					भक्ष्यवस्तुभ्यः
					bhakṣyavastubhyaḥ | 
	        
| Genitivo | 
					
					भक्ष्यवस्तुनः
					bhakṣyavastunaḥ | 
	  			
					
					भक्ष्यवस्तुनोः
					bhakṣyavastunoḥ | 
	  			
					
					भक्ष्यवस्तूनाम्
					bhakṣyavastūnām | 
	        
| Locativo | 
					
					भक्ष्यवस्तुनि
					bhakṣyavastuni | 
	  			
					
					भक्ष्यवस्तुनोः
					bhakṣyavastunoḥ | 
	  			
					
					भक्ष्यवस्तुषु
					bhakṣyavastuṣu |