Sanskrit tools

Sanskrit declension


Declension of भक्ष्याभक्ष्य bhakṣyābhakṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्ष्याभक्ष्यम् bhakṣyābhakṣyam
भक्ष्याभक्ष्ये bhakṣyābhakṣye
भक्ष्याभक्ष्याणि bhakṣyābhakṣyāṇi
Vocative भक्ष्याभक्ष्य bhakṣyābhakṣya
भक्ष्याभक्ष्ये bhakṣyābhakṣye
भक्ष्याभक्ष्याणि bhakṣyābhakṣyāṇi
Accusative भक्ष्याभक्ष्यम् bhakṣyābhakṣyam
भक्ष्याभक्ष्ये bhakṣyābhakṣye
भक्ष्याभक्ष्याणि bhakṣyābhakṣyāṇi
Instrumental भक्ष्याभक्ष्येण bhakṣyābhakṣyeṇa
भक्ष्याभक्ष्याभ्याम् bhakṣyābhakṣyābhyām
भक्ष्याभक्ष्यैः bhakṣyābhakṣyaiḥ
Dative भक्ष्याभक्ष्याय bhakṣyābhakṣyāya
भक्ष्याभक्ष्याभ्याम् bhakṣyābhakṣyābhyām
भक्ष्याभक्ष्येभ्यः bhakṣyābhakṣyebhyaḥ
Ablative भक्ष्याभक्ष्यात् bhakṣyābhakṣyāt
भक्ष्याभक्ष्याभ्याम् bhakṣyābhakṣyābhyām
भक्ष्याभक्ष्येभ्यः bhakṣyābhakṣyebhyaḥ
Genitive भक्ष्याभक्ष्यस्य bhakṣyābhakṣyasya
भक्ष्याभक्ष्ययोः bhakṣyābhakṣyayoḥ
भक्ष्याभक्ष्याणाम् bhakṣyābhakṣyāṇām
Locative भक्ष्याभक्ष्ये bhakṣyābhakṣye
भक्ष्याभक्ष्ययोः bhakṣyābhakṣyayoḥ
भक्ष्याभक्ष्येषु bhakṣyābhakṣyeṣu