| Singular | Dual | Plural |
| Nominative |
भक्ष्याभक्ष्यम्
bhakṣyābhakṣyam
|
भक्ष्याभक्ष्ये
bhakṣyābhakṣye
|
भक्ष्याभक्ष्याणि
bhakṣyābhakṣyāṇi
|
| Vocative |
भक्ष्याभक्ष्य
bhakṣyābhakṣya
|
भक्ष्याभक्ष्ये
bhakṣyābhakṣye
|
भक्ष्याभक्ष्याणि
bhakṣyābhakṣyāṇi
|
| Accusative |
भक्ष्याभक्ष्यम्
bhakṣyābhakṣyam
|
भक्ष्याभक्ष्ये
bhakṣyābhakṣye
|
भक्ष्याभक्ष्याणि
bhakṣyābhakṣyāṇi
|
| Instrumental |
भक्ष्याभक्ष्येण
bhakṣyābhakṣyeṇa
|
भक्ष्याभक्ष्याभ्याम्
bhakṣyābhakṣyābhyām
|
भक्ष्याभक्ष्यैः
bhakṣyābhakṣyaiḥ
|
| Dative |
भक्ष्याभक्ष्याय
bhakṣyābhakṣyāya
|
भक्ष्याभक्ष्याभ्याम्
bhakṣyābhakṣyābhyām
|
भक्ष्याभक्ष्येभ्यः
bhakṣyābhakṣyebhyaḥ
|
| Ablative |
भक्ष्याभक्ष्यात्
bhakṣyābhakṣyāt
|
भक्ष्याभक्ष्याभ्याम्
bhakṣyābhakṣyābhyām
|
भक्ष्याभक्ष्येभ्यः
bhakṣyābhakṣyebhyaḥ
|
| Genitive |
भक्ष्याभक्ष्यस्य
bhakṣyābhakṣyasya
|
भक्ष्याभक्ष्ययोः
bhakṣyābhakṣyayoḥ
|
भक्ष्याभक्ष्याणाम्
bhakṣyābhakṣyāṇām
|
| Locative |
भक्ष्याभक्ष्ये
bhakṣyābhakṣye
|
भक्ष्याभक्ष्ययोः
bhakṣyābhakṣyayoḥ
|
भक्ष्याभक्ष्येषु
bhakṣyābhakṣyeṣu
|