| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्ष्याभक्ष्यम्
					bhakṣyābhakṣyam 
		  		 | 
	  			
					
					भक्ष्याभक्ष्ये
					bhakṣyābhakṣye 
		  		 | 
	  			
					
					भक्ष्याभक्ष्याणि
					bhakṣyābhakṣyāṇi 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्ष्याभक्ष्य
					bhakṣyābhakṣya 
		  		 | 
	  			
					
					भक्ष्याभक्ष्ये
					bhakṣyābhakṣye 
		  		 | 
	  			
					
					भक्ष्याभक्ष्याणि
					bhakṣyābhakṣyāṇi 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्ष्याभक्ष्यम्
					bhakṣyābhakṣyam 
		  		 | 
	  			
					
					भक्ष्याभक्ष्ये
					bhakṣyābhakṣye 
		  		 | 
	  			
					
					भक्ष्याभक्ष्याणि
					bhakṣyābhakṣyāṇi 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्ष्याभक्ष्येण
					bhakṣyābhakṣyeṇa 
		  		 | 
	  			
					
					भक्ष्याभक्ष्याभ्याम्
					bhakṣyābhakṣyābhyām 
		  		 | 
	  			
					
					भक्ष्याभक्ष्यैः
					bhakṣyābhakṣyaiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्ष्याभक्ष्याय
					bhakṣyābhakṣyāya 
		  		 | 
	  			
					
					भक्ष्याभक्ष्याभ्याम्
					bhakṣyābhakṣyābhyām 
		  		 | 
	  			
					
					भक्ष्याभक्ष्येभ्यः
					bhakṣyābhakṣyebhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्ष्याभक्ष्यात्
					bhakṣyābhakṣyāt 
		  		 | 
	  			
					
					भक्ष्याभक्ष्याभ्याम्
					bhakṣyābhakṣyābhyām 
		  		 | 
	  			
					
					भक्ष्याभक्ष्येभ्यः
					bhakṣyābhakṣyebhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्ष्याभक्ष्यस्य
					bhakṣyābhakṣyasya 
		  		 | 
	  			
					
					भक्ष्याभक्ष्ययोः
					bhakṣyābhakṣyayoḥ 
		  		 | 
	  			
					
					भक्ष्याभक्ष्याणाम्
					bhakṣyābhakṣyāṇām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्ष्याभक्ष्ये
					bhakṣyābhakṣye 
		  		 | 
	  			
					
					भक्ष्याभक्ष्ययोः
					bhakṣyābhakṣyayoḥ 
		  		 | 
	  			
					
					भक्ष्याभक्ष्येषु
					bhakṣyābhakṣyeṣu 
		  		 |