Sanskrit tools

Sanskrit declension


Declension of भक्षिणी bhakṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भक्षिणी bhakṣiṇī
भक्षिण्यौ bhakṣiṇyau
भक्षिण्यः bhakṣiṇyaḥ
Vocative भक्षिणि bhakṣiṇi
भक्षिण्यौ bhakṣiṇyau
भक्षिण्यः bhakṣiṇyaḥ
Accusative भक्षिणीम् bhakṣiṇīm
भक्षिण्यौ bhakṣiṇyau
भक्षिणीः bhakṣiṇīḥ
Instrumental भक्षिण्या bhakṣiṇyā
भक्षिणीभ्याम् bhakṣiṇībhyām
भक्षिणीभिः bhakṣiṇībhiḥ
Dative भक्षिण्यै bhakṣiṇyai
भक्षिणीभ्याम् bhakṣiṇībhyām
भक्षिणीभ्यः bhakṣiṇībhyaḥ
Ablative भक्षिण्याः bhakṣiṇyāḥ
भक्षिणीभ्याम् bhakṣiṇībhyām
भक्षिणीभ्यः bhakṣiṇībhyaḥ
Genitive भक्षिण्याः bhakṣiṇyāḥ
भक्षिण्योः bhakṣiṇyoḥ
भक्षिणीनाम् bhakṣiṇīnām
Locative भक्षिण्याम् bhakṣiṇyām
भक्षिण्योः bhakṣiṇyoḥ
भक्षिणीषु bhakṣiṇīṣu