| Singular | Dual | Plural |
Nominative |
भगनरायः
bhaganarāyaḥ
|
भगनरायौ
bhaganarāyau
|
भगनरायाः
bhaganarāyāḥ
|
Vocative |
भगनराय
bhaganarāya
|
भगनरायौ
bhaganarāyau
|
भगनरायाः
bhaganarāyāḥ
|
Accusative |
भगनरायम्
bhaganarāyam
|
भगनरायौ
bhaganarāyau
|
भगनरायान्
bhaganarāyān
|
Instrumental |
भगनरायेण
bhaganarāyeṇa
|
भगनरायाभ्याम्
bhaganarāyābhyām
|
भगनरायैः
bhaganarāyaiḥ
|
Dative |
भगनरायाय
bhaganarāyāya
|
भगनरायाभ्याम्
bhaganarāyābhyām
|
भगनरायेभ्यः
bhaganarāyebhyaḥ
|
Ablative |
भगनरायात्
bhaganarāyāt
|
भगनरायाभ्याम्
bhaganarāyābhyām
|
भगनरायेभ्यः
bhaganarāyebhyaḥ
|
Genitive |
भगनरायस्य
bhaganarāyasya
|
भगनराययोः
bhaganarāyayoḥ
|
भगनरायाणाम्
bhaganarāyāṇām
|
Locative |
भगनराये
bhaganarāye
|
भगनराययोः
bhaganarāyayoḥ
|
भगनरायेषु
bhaganarāyeṣu
|