| Singular | Dual | Plural |
| Nominative |
भगनरायः
bhaganarāyaḥ
|
भगनरायौ
bhaganarāyau
|
भगनरायाः
bhaganarāyāḥ
|
| Vocative |
भगनराय
bhaganarāya
|
भगनरायौ
bhaganarāyau
|
भगनरायाः
bhaganarāyāḥ
|
| Accusative |
भगनरायम्
bhaganarāyam
|
भगनरायौ
bhaganarāyau
|
भगनरायान्
bhaganarāyān
|
| Instrumental |
भगनरायेण
bhaganarāyeṇa
|
भगनरायाभ्याम्
bhaganarāyābhyām
|
भगनरायैः
bhaganarāyaiḥ
|
| Dative |
भगनरायाय
bhaganarāyāya
|
भगनरायाभ्याम्
bhaganarāyābhyām
|
भगनरायेभ्यः
bhaganarāyebhyaḥ
|
| Ablative |
भगनरायात्
bhaganarāyāt
|
भगनरायाभ्याम्
bhaganarāyābhyām
|
भगनरायेभ्यः
bhaganarāyebhyaḥ
|
| Genitive |
भगनरायस्य
bhaganarāyasya
|
भगनराययोः
bhaganarāyayoḥ
|
भगनरायाणाम्
bhaganarāyāṇām
|
| Locative |
भगनराये
bhaganarāye
|
भगनराययोः
bhaganarāyayoḥ
|
भगनरायेषु
bhaganarāyeṣu
|