Sanskrit tools

Sanskrit declension


Declension of भगनराय bhaganarāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगनरायः bhaganarāyaḥ
भगनरायौ bhaganarāyau
भगनरायाः bhaganarāyāḥ
Vocative भगनराय bhaganarāya
भगनरायौ bhaganarāyau
भगनरायाः bhaganarāyāḥ
Accusative भगनरायम् bhaganarāyam
भगनरायौ bhaganarāyau
भगनरायान् bhaganarāyān
Instrumental भगनरायेण bhaganarāyeṇa
भगनरायाभ्याम् bhaganarāyābhyām
भगनरायैः bhaganarāyaiḥ
Dative भगनरायाय bhaganarāyāya
भगनरायाभ्याम् bhaganarāyābhyām
भगनरायेभ्यः bhaganarāyebhyaḥ
Ablative भगनरायात् bhaganarāyāt
भगनरायाभ्याम् bhaganarāyābhyām
भगनरायेभ्यः bhaganarāyebhyaḥ
Genitive भगनरायस्य bhaganarāyasya
भगनराययोः bhaganarāyayoḥ
भगनरायाणाम् bhaganarāyāṇām
Locative भगनराये bhaganarāye
भगनराययोः bhaganarāyayoḥ
भगनरायेषु bhaganarāyeṣu