| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भगनरायः
					bhaganarāyaḥ 
		  		 | 
	  			
					
					भगनरायौ
					bhaganarāyau 
		  		 | 
	  			
					
					भगनरायाः
					bhaganarāyāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भगनराय
					bhaganarāya 
		  		 | 
	  			
					
					भगनरायौ
					bhaganarāyau 
		  		 | 
	  			
					
					भगनरायाः
					bhaganarāyāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भगनरायम्
					bhaganarāyam 
		  		 | 
	  			
					
					भगनरायौ
					bhaganarāyau 
		  		 | 
	  			
					
					भगनरायान्
					bhaganarāyān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भगनरायेण
					bhaganarāyeṇa 
		  		 | 
	  			
					
					भगनरायाभ्याम्
					bhaganarāyābhyām 
		  		 | 
	  			
					
					भगनरायैः
					bhaganarāyaiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भगनरायाय
					bhaganarāyāya 
		  		 | 
	  			
					
					भगनरायाभ्याम्
					bhaganarāyābhyām 
		  		 | 
	  			
					
					भगनरायेभ्यः
					bhaganarāyebhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भगनरायात्
					bhaganarāyāt 
		  		 | 
	  			
					
					भगनरायाभ्याम्
					bhaganarāyābhyām 
		  		 | 
	  			
					
					भगनरायेभ्यः
					bhaganarāyebhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भगनरायस्य
					bhaganarāyasya 
		  		 | 
	  			
					
					भगनराययोः
					bhaganarāyayoḥ 
		  		 | 
	  			
					
					भगनरायाणाम्
					bhaganarāyāṇām 
		  		 | 
	        
          | Locativo | 
      			
					
					भगनराये
					bhaganarāye 
		  		 | 
	  			
					
					भगनराययोः
					bhaganarāyayoḥ 
		  		 | 
	  			
					
					भगनरायेषु
					bhaganarāyeṣu 
		  		 |