| Singular | Dual | Plural |
Nominativo |
भगनरायः
bhaganarāyaḥ
|
भगनरायौ
bhaganarāyau
|
भगनरायाः
bhaganarāyāḥ
|
Vocativo |
भगनराय
bhaganarāya
|
भगनरायौ
bhaganarāyau
|
भगनरायाः
bhaganarāyāḥ
|
Acusativo |
भगनरायम्
bhaganarāyam
|
भगनरायौ
bhaganarāyau
|
भगनरायान्
bhaganarāyān
|
Instrumental |
भगनरायेण
bhaganarāyeṇa
|
भगनरायाभ्याम्
bhaganarāyābhyām
|
भगनरायैः
bhaganarāyaiḥ
|
Dativo |
भगनरायाय
bhaganarāyāya
|
भगनरायाभ्याम्
bhaganarāyābhyām
|
भगनरायेभ्यः
bhaganarāyebhyaḥ
|
Ablativo |
भगनरायात्
bhaganarāyāt
|
भगनरायाभ्याम्
bhaganarāyābhyām
|
भगनरायेभ्यः
bhaganarāyebhyaḥ
|
Genitivo |
भगनरायस्य
bhaganarāyasya
|
भगनराययोः
bhaganarāyayoḥ
|
भगनरायाणाम्
bhaganarāyāṇām
|
Locativo |
भगनराये
bhaganarāye
|
भगनराययोः
bhaganarāyayoḥ
|
भगनरायेषु
bhaganarāyeṣu
|