Singular | Dual | Plural | |
Nominative |
भगला
bhagalā |
भगले
bhagale |
भगलाः
bhagalāḥ |
Vocative |
भगले
bhagale |
भगले
bhagale |
भगलाः
bhagalāḥ |
Accusative |
भगलाम्
bhagalām |
भगले
bhagale |
भगलाः
bhagalāḥ |
Instrumental |
भगलया
bhagalayā |
भगलाभ्याम्
bhagalābhyām |
भगलाभिः
bhagalābhiḥ |
Dative |
भगलायै
bhagalāyai |
भगलाभ्याम्
bhagalābhyām |
भगलाभ्यः
bhagalābhyaḥ |
Ablative |
भगलायाः
bhagalāyāḥ |
भगलाभ्याम्
bhagalābhyām |
भगलाभ्यः
bhagalābhyaḥ |
Genitive |
भगलायाः
bhagalāyāḥ |
भगलयोः
bhagalayoḥ |
भगलानाम्
bhagalānām |
Locative |
भगलायाम्
bhagalāyām |
भगलयोः
bhagalayoḥ |
भगलासु
bhagalāsu |