Singular | Dual | Plural | |
Nominativo |
भगला
bhagalā |
भगले
bhagale |
भगलाः
bhagalāḥ |
Vocativo |
भगले
bhagale |
भगले
bhagale |
भगलाः
bhagalāḥ |
Acusativo |
भगलाम्
bhagalām |
भगले
bhagale |
भगलाः
bhagalāḥ |
Instrumental |
भगलया
bhagalayā |
भगलाभ्याम्
bhagalābhyām |
भगलाभिः
bhagalābhiḥ |
Dativo |
भगलायै
bhagalāyai |
भगलाभ्याम्
bhagalābhyām |
भगलाभ्यः
bhagalābhyaḥ |
Ablativo |
भगलायाः
bhagalāyāḥ |
भगलाभ्याम्
bhagalābhyām |
भगलाभ्यः
bhagalābhyaḥ |
Genitivo |
भगलायाः
bhagalāyāḥ |
भगलयोः
bhagalayoḥ |
भगलानाम्
bhagalānām |
Locativo |
भगलायाम्
bhagalāyām |
भगलयोः
bhagalayoḥ |
भगलासु
bhagalāsu |