Sanskrit tools

Sanskrit declension


Declension of भगाल bhagāla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगालम् bhagālam
भगाले bhagāle
भगालानि bhagālāni
Vocative भगाल bhagāla
भगाले bhagāle
भगालानि bhagālāni
Accusative भगालम् bhagālam
भगाले bhagāle
भगालानि bhagālāni
Instrumental भगालेन bhagālena
भगालाभ्याम् bhagālābhyām
भगालैः bhagālaiḥ
Dative भगालाय bhagālāya
भगालाभ्याम् bhagālābhyām
भगालेभ्यः bhagālebhyaḥ
Ablative भगालात् bhagālāt
भगालाभ्याम् bhagālābhyām
भगालेभ्यः bhagālebhyaḥ
Genitive भगालस्य bhagālasya
भगालयोः bhagālayoḥ
भगालानाम् bhagālānām
Locative भगाले bhagāle
भगालयोः bhagālayoḥ
भगालेषु bhagāleṣu