Singular | Dual | Plural | |
Nominative |
भगालम्
bhagālam |
भगाले
bhagāle |
भगालानि
bhagālāni |
Vocative |
भगाल
bhagāla |
भगाले
bhagāle |
भगालानि
bhagālāni |
Accusative |
भगालम्
bhagālam |
भगाले
bhagāle |
भगालानि
bhagālāni |
Instrumental |
भगालेन
bhagālena |
भगालाभ्याम्
bhagālābhyām |
भगालैः
bhagālaiḥ |
Dative |
भगालाय
bhagālāya |
भगालाभ्याम्
bhagālābhyām |
भगालेभ्यः
bhagālebhyaḥ |
Ablative |
भगालात्
bhagālāt |
भगालाभ्याम्
bhagālābhyām |
भगालेभ्यः
bhagālebhyaḥ |
Genitive |
भगालस्य
bhagālasya |
भगालयोः
bhagālayoḥ |
भगालानाम्
bhagālānām |
Locative |
भगाले
bhagāle |
भगालयोः
bhagālayoḥ |
भगालेषु
bhagāleṣu |