| Singular | Dual | Plural | |
| Nominativo |
भगालम्
bhagālam |
भगाले
bhagāle |
भगालानि
bhagālāni |
| Vocativo |
भगाल
bhagāla |
भगाले
bhagāle |
भगालानि
bhagālāni |
| Acusativo |
भगालम्
bhagālam |
भगाले
bhagāle |
भगालानि
bhagālāni |
| Instrumental |
भगालेन
bhagālena |
भगालाभ्याम्
bhagālābhyām |
भगालैः
bhagālaiḥ |
| Dativo |
भगालाय
bhagālāya |
भगालाभ्याम्
bhagālābhyām |
भगालेभ्यः
bhagālebhyaḥ |
| Ablativo |
भगालात्
bhagālāt |
भगालाभ्याम्
bhagālābhyām |
भगालेभ्यः
bhagālebhyaḥ |
| Genitivo |
भगालस्य
bhagālasya |
भगालयोः
bhagālayoḥ |
भगालानाम्
bhagālānām |
| Locativo |
भगाले
bhagāle |
भगालयोः
bhagālayoḥ |
भगालेषु
bhagāleṣu |