| Singular | Dual | Plural | |
| Nominativo | 
					
					भगालम्
					bhagālam | 
	  			
					
					भगाले
					bhagāle | 
	  			
					
					भगालानि
					bhagālāni | 
	        
| Vocativo | 
					
					भगाल
					bhagāla | 
	  			
					
					भगाले
					bhagāle | 
	  			
					
					भगालानि
					bhagālāni | 
	        
| Acusativo | 
					
					भगालम्
					bhagālam | 
	  			
					
					भगाले
					bhagāle | 
	  			
					
					भगालानि
					bhagālāni | 
	        
| Instrumental | 
					
					भगालेन
					bhagālena | 
	  			
					
					भगालाभ्याम्
					bhagālābhyām | 
	  			
					
					भगालैः
					bhagālaiḥ | 
	        
| Dativo | 
					
					भगालाय
					bhagālāya | 
	  			
					
					भगालाभ्याम्
					bhagālābhyām | 
	  			
					
					भगालेभ्यः
					bhagālebhyaḥ | 
	        
| Ablativo | 
					
					भगालात्
					bhagālāt | 
	  			
					
					भगालाभ्याम्
					bhagālābhyām | 
	  			
					
					भगालेभ्यः
					bhagālebhyaḥ | 
	        
| Genitivo | 
					
					भगालस्य
					bhagālasya | 
	  			
					
					भगालयोः
					bhagālayoḥ | 
	  			
					
					भगालानाम्
					bhagālānām | 
	        
| Locativo | 
					
					भगाले
					bhagāle | 
	  			
					
					भगालयोः
					bhagālayoḥ | 
	  			
					
					भगालेषु
					bhagāleṣu |