Singular | Dual | Plural | |
Nominative |
भगाली
bhagālī |
भगालिनौ
bhagālinau |
भगालिनः
bhagālinaḥ |
Vocative |
भगालिन्
bhagālin |
भगालिनौ
bhagālinau |
भगालिनः
bhagālinaḥ |
Accusative |
भगालिनम्
bhagālinam |
भगालिनौ
bhagālinau |
भगालिनः
bhagālinaḥ |
Instrumental |
भगालिना
bhagālinā |
भगालिभ्याम्
bhagālibhyām |
भगालिभिः
bhagālibhiḥ |
Dative |
भगालिने
bhagāline |
भगालिभ्याम्
bhagālibhyām |
भगालिभ्यः
bhagālibhyaḥ |
Ablative |
भगालिनः
bhagālinaḥ |
भगालिभ्याम्
bhagālibhyām |
भगालिभ्यः
bhagālibhyaḥ |
Genitive |
भगालिनः
bhagālinaḥ |
भगालिनोः
bhagālinoḥ |
भगालिनाम्
bhagālinām |
Locative |
भगालिनि
bhagālini |
भगालिनोः
bhagālinoḥ |
भगालिषु
bhagāliṣu |