| Singular | Dual | Plural | |
| Nominative | 
					
					भगाली
					bhagālī | 
	  			
					
					भगालिनौ
					bhagālinau | 
	  			
					
					भगालिनः
					bhagālinaḥ | 
	        
| Vocative | 
					
					भगालिन्
					bhagālin | 
	  			
					
					भगालिनौ
					bhagālinau | 
	  			
					
					भगालिनः
					bhagālinaḥ | 
	        
| Accusative | 
					
					भगालिनम्
					bhagālinam | 
	  			
					
					भगालिनौ
					bhagālinau | 
	  			
					
					भगालिनः
					bhagālinaḥ | 
	        
| Instrumental | 
					
					भगालिना
					bhagālinā | 
	  			
					
					भगालिभ्याम्
					bhagālibhyām | 
	  			
					
					भगालिभिः
					bhagālibhiḥ | 
	        
| Dative | 
					
					भगालिने
					bhagāline | 
	  			
					
					भगालिभ्याम्
					bhagālibhyām | 
	  			
					
					भगालिभ्यः
					bhagālibhyaḥ | 
	        
| Ablative | 
					
					भगालिनः
					bhagālinaḥ | 
	  			
					
					भगालिभ्याम्
					bhagālibhyām | 
	  			
					
					भगालिभ्यः
					bhagālibhyaḥ | 
	        
| Genitive | 
					
					भगालिनः
					bhagālinaḥ | 
	  			
					
					भगालिनोः
					bhagālinoḥ | 
	  			
					
					भगालिनाम्
					bhagālinām | 
	        
| Locative | 
					
					भगालिनि
					bhagālini | 
	  			
					
					भगालिनोः
					bhagālinoḥ | 
	  			
					
					भगालिषु
					bhagāliṣu |