| Singular | Dual | Plural | |
| Nominativo |
भगाली
bhagālī |
भगालिनौ
bhagālinau |
भगालिनः
bhagālinaḥ |
| Vocativo |
भगालिन्
bhagālin |
भगालिनौ
bhagālinau |
भगालिनः
bhagālinaḥ |
| Acusativo |
भगालिनम्
bhagālinam |
भगालिनौ
bhagālinau |
भगालिनः
bhagālinaḥ |
| Instrumental |
भगालिना
bhagālinā |
भगालिभ्याम्
bhagālibhyām |
भगालिभिः
bhagālibhiḥ |
| Dativo |
भगालिने
bhagāline |
भगालिभ्याम्
bhagālibhyām |
भगालिभ्यः
bhagālibhyaḥ |
| Ablativo |
भगालिनः
bhagālinaḥ |
भगालिभ्याम्
bhagālibhyām |
भगालिभ्यः
bhagālibhyaḥ |
| Genitivo |
भगालिनः
bhagālinaḥ |
भगालिनोः
bhagālinoḥ |
भगालिनाम्
bhagālinām |
| Locativo |
भगालिनि
bhagālini |
भगालिनोः
bhagālinoḥ |
भगालिषु
bhagāliṣu |