Sanskrit tools

Sanskrit declension


Declension of भक्तकृत्य bhaktakṛtya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तकृत्यम् bhaktakṛtyam
भक्तकृत्ये bhaktakṛtye
भक्तकृत्यानि bhaktakṛtyāni
Vocative भक्तकृत्य bhaktakṛtya
भक्तकृत्ये bhaktakṛtye
भक्तकृत्यानि bhaktakṛtyāni
Accusative भक्तकृत्यम् bhaktakṛtyam
भक्तकृत्ये bhaktakṛtye
भक्तकृत्यानि bhaktakṛtyāni
Instrumental भक्तकृत्येन bhaktakṛtyena
भक्तकृत्याभ्याम् bhaktakṛtyābhyām
भक्तकृत्यैः bhaktakṛtyaiḥ
Dative भक्तकृत्याय bhaktakṛtyāya
भक्तकृत्याभ्याम् bhaktakṛtyābhyām
भक्तकृत्येभ्यः bhaktakṛtyebhyaḥ
Ablative भक्तकृत्यात् bhaktakṛtyāt
भक्तकृत्याभ्याम् bhaktakṛtyābhyām
भक्तकृत्येभ्यः bhaktakṛtyebhyaḥ
Genitive भक्तकृत्यस्य bhaktakṛtyasya
भक्तकृत्ययोः bhaktakṛtyayoḥ
भक्तकृत्यानाम् bhaktakṛtyānām
Locative भक्तकृत्ये bhaktakṛtye
भक्तकृत्ययोः bhaktakṛtyayoḥ
भक्तकृत्येषु bhaktakṛtyeṣu