| Singular | Dual | Plural |
| Nominativo |
भक्तकृत्यम्
bhaktakṛtyam
|
भक्तकृत्ये
bhaktakṛtye
|
भक्तकृत्यानि
bhaktakṛtyāni
|
| Vocativo |
भक्तकृत्य
bhaktakṛtya
|
भक्तकृत्ये
bhaktakṛtye
|
भक्तकृत्यानि
bhaktakṛtyāni
|
| Acusativo |
भक्तकृत्यम्
bhaktakṛtyam
|
भक्तकृत्ये
bhaktakṛtye
|
भक्तकृत्यानि
bhaktakṛtyāni
|
| Instrumental |
भक्तकृत्येन
bhaktakṛtyena
|
भक्तकृत्याभ्याम्
bhaktakṛtyābhyām
|
भक्तकृत्यैः
bhaktakṛtyaiḥ
|
| Dativo |
भक्तकृत्याय
bhaktakṛtyāya
|
भक्तकृत्याभ्याम्
bhaktakṛtyābhyām
|
भक्तकृत्येभ्यः
bhaktakṛtyebhyaḥ
|
| Ablativo |
भक्तकृत्यात्
bhaktakṛtyāt
|
भक्तकृत्याभ्याम्
bhaktakṛtyābhyām
|
भक्तकृत्येभ्यः
bhaktakṛtyebhyaḥ
|
| Genitivo |
भक्तकृत्यस्य
bhaktakṛtyasya
|
भक्तकृत्ययोः
bhaktakṛtyayoḥ
|
भक्तकृत्यानाम्
bhaktakṛtyānām
|
| Locativo |
भक्तकृत्ये
bhaktakṛtye
|
भक्तकृत्ययोः
bhaktakṛtyayoḥ
|
भक्तकृत्येषु
bhaktakṛtyeṣu
|