Sanskrit tools

Sanskrit declension


Declension of भक्तगीताटीका bhaktagītāṭīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तगीताटीका bhaktagītāṭīkā
भक्तगीताटीके bhaktagītāṭīke
भक्तगीताटीकाः bhaktagītāṭīkāḥ
Vocative भक्तगीताटीके bhaktagītāṭīke
भक्तगीताटीके bhaktagītāṭīke
भक्तगीताटीकाः bhaktagītāṭīkāḥ
Accusative भक्तगीताटीकाम् bhaktagītāṭīkām
भक्तगीताटीके bhaktagītāṭīke
भक्तगीताटीकाः bhaktagītāṭīkāḥ
Instrumental भक्तगीताटीकया bhaktagītāṭīkayā
भक्तगीताटीकाभ्याम् bhaktagītāṭīkābhyām
भक्तगीताटीकाभिः bhaktagītāṭīkābhiḥ
Dative भक्तगीताटीकायै bhaktagītāṭīkāyai
भक्तगीताटीकाभ्याम् bhaktagītāṭīkābhyām
भक्तगीताटीकाभ्यः bhaktagītāṭīkābhyaḥ
Ablative भक्तगीताटीकायाः bhaktagītāṭīkāyāḥ
भक्तगीताटीकाभ्याम् bhaktagītāṭīkābhyām
भक्तगीताटीकाभ्यः bhaktagītāṭīkābhyaḥ
Genitive भक्तगीताटीकायाः bhaktagītāṭīkāyāḥ
भक्तगीताटीकयोः bhaktagītāṭīkayoḥ
भक्तगीताटीकानाम् bhaktagītāṭīkānām
Locative भक्तगीताटीकायाम् bhaktagītāṭīkāyām
भक्तगीताटीकयोः bhaktagītāṭīkayoḥ
भक्तगीताटीकासु bhaktagītāṭīkāsu