Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तगीताटीका bhaktagītāṭīkā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तगीताटीका bhaktagītāṭīkā
भक्तगीताटीके bhaktagītāṭīke
भक्तगीताटीकाः bhaktagītāṭīkāḥ
Vocativo भक्तगीताटीके bhaktagītāṭīke
भक्तगीताटीके bhaktagītāṭīke
भक्तगीताटीकाः bhaktagītāṭīkāḥ
Acusativo भक्तगीताटीकाम् bhaktagītāṭīkām
भक्तगीताटीके bhaktagītāṭīke
भक्तगीताटीकाः bhaktagītāṭīkāḥ
Instrumental भक्तगीताटीकया bhaktagītāṭīkayā
भक्तगीताटीकाभ्याम् bhaktagītāṭīkābhyām
भक्तगीताटीकाभिः bhaktagītāṭīkābhiḥ
Dativo भक्तगीताटीकायै bhaktagītāṭīkāyai
भक्तगीताटीकाभ्याम् bhaktagītāṭīkābhyām
भक्तगीताटीकाभ्यः bhaktagītāṭīkābhyaḥ
Ablativo भक्तगीताटीकायाः bhaktagītāṭīkāyāḥ
भक्तगीताटीकाभ्याम् bhaktagītāṭīkābhyām
भक्तगीताटीकाभ्यः bhaktagītāṭīkābhyaḥ
Genitivo भक्तगीताटीकायाः bhaktagītāṭīkāyāḥ
भक्तगीताटीकयोः bhaktagītāṭīkayoḥ
भक्तगीताटीकानाम् bhaktagītāṭīkānām
Locativo भक्तगीताटीकायाम् bhaktagītāṭīkāyām
भक्तगीताटीकयोः bhaktagītāṭīkayoḥ
भक्तगीताटीकासु bhaktagītāṭīkāsu