| Singular | Dual | Plural |
| Nominativo |
भक्तगीताटीका
bhaktagītāṭīkā
|
भक्तगीताटीके
bhaktagītāṭīke
|
भक्तगीताटीकाः
bhaktagītāṭīkāḥ
|
| Vocativo |
भक्तगीताटीके
bhaktagītāṭīke
|
भक्तगीताटीके
bhaktagītāṭīke
|
भक्तगीताटीकाः
bhaktagītāṭīkāḥ
|
| Acusativo |
भक्तगीताटीकाम्
bhaktagītāṭīkām
|
भक्तगीताटीके
bhaktagītāṭīke
|
भक्तगीताटीकाः
bhaktagītāṭīkāḥ
|
| Instrumental |
भक्तगीताटीकया
bhaktagītāṭīkayā
|
भक्तगीताटीकाभ्याम्
bhaktagītāṭīkābhyām
|
भक्तगीताटीकाभिः
bhaktagītāṭīkābhiḥ
|
| Dativo |
भक्तगीताटीकायै
bhaktagītāṭīkāyai
|
भक्तगीताटीकाभ्याम्
bhaktagītāṭīkābhyām
|
भक्तगीताटीकाभ्यः
bhaktagītāṭīkābhyaḥ
|
| Ablativo |
भक्तगीताटीकायाः
bhaktagītāṭīkāyāḥ
|
भक्तगीताटीकाभ्याम्
bhaktagītāṭīkābhyām
|
भक्तगीताटीकाभ्यः
bhaktagītāṭīkābhyaḥ
|
| Genitivo |
भक्तगीताटीकायाः
bhaktagītāṭīkāyāḥ
|
भक्तगीताटीकयोः
bhaktagītāṭīkayoḥ
|
भक्तगीताटीकानाम्
bhaktagītāṭīkānām
|
| Locativo |
भक्तगीताटीकायाम्
bhaktagītāṭīkāyām
|
भक्तगीताटीकयोः
bhaktagītāṭīkayoḥ
|
भक्तगीताटीकासु
bhaktagītāṭīkāsu
|