Sanskrit tools

Sanskrit declension


Declension of भक्ततूर्य bhaktatūrya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्ततूर्यम् bhaktatūryam
भक्ततूर्ये bhaktatūrye
भक्ततूर्याणि bhaktatūryāṇi
Vocative भक्ततूर्य bhaktatūrya
भक्ततूर्ये bhaktatūrye
भक्ततूर्याणि bhaktatūryāṇi
Accusative भक्ततूर्यम् bhaktatūryam
भक्ततूर्ये bhaktatūrye
भक्ततूर्याणि bhaktatūryāṇi
Instrumental भक्ततूर्येण bhaktatūryeṇa
भक्ततूर्याभ्याम् bhaktatūryābhyām
भक्ततूर्यैः bhaktatūryaiḥ
Dative भक्ततूर्याय bhaktatūryāya
भक्ततूर्याभ्याम् bhaktatūryābhyām
भक्ततूर्येभ्यः bhaktatūryebhyaḥ
Ablative भक्ततूर्यात् bhaktatūryāt
भक्ततूर्याभ्याम् bhaktatūryābhyām
भक्ततूर्येभ्यः bhaktatūryebhyaḥ
Genitive भक्ततूर्यस्य bhaktatūryasya
भक्ततूर्ययोः bhaktatūryayoḥ
भक्ततूर्याणाम् bhaktatūryāṇām
Locative भक्ततूर्ये bhaktatūrye
भक्ततूर्ययोः bhaktatūryayoḥ
भक्ततूर्येषु bhaktatūryeṣu