| Singular | Dual | Plural |
| Nominativo |
भक्ततूर्यम्
bhaktatūryam
|
भक्ततूर्ये
bhaktatūrye
|
भक्ततूर्याणि
bhaktatūryāṇi
|
| Vocativo |
भक्ततूर्य
bhaktatūrya
|
भक्ततूर्ये
bhaktatūrye
|
भक्ततूर्याणि
bhaktatūryāṇi
|
| Acusativo |
भक्ततूर्यम्
bhaktatūryam
|
भक्ततूर्ये
bhaktatūrye
|
भक्ततूर्याणि
bhaktatūryāṇi
|
| Instrumental |
भक्ततूर्येण
bhaktatūryeṇa
|
भक्ततूर्याभ्याम्
bhaktatūryābhyām
|
भक्ततूर्यैः
bhaktatūryaiḥ
|
| Dativo |
भक्ततूर्याय
bhaktatūryāya
|
भक्ततूर्याभ्याम्
bhaktatūryābhyām
|
भक्ततूर्येभ्यः
bhaktatūryebhyaḥ
|
| Ablativo |
भक्ततूर्यात्
bhaktatūryāt
|
भक्ततूर्याभ्याम्
bhaktatūryābhyām
|
भक्ततूर्येभ्यः
bhaktatūryebhyaḥ
|
| Genitivo |
भक्ततूर्यस्य
bhaktatūryasya
|
भक्ततूर्ययोः
bhaktatūryayoḥ
|
भक्ततूर्याणाम्
bhaktatūryāṇām
|
| Locativo |
भक्ततूर्ये
bhaktatūrye
|
भक्ततूर्ययोः
bhaktatūryayoḥ
|
भक्ततूर्येषु
bhaktatūryeṣu
|