| Singular | Dual | Plural |
Nominativo |
भक्ततूर्यम्
bhaktatūryam
|
भक्ततूर्ये
bhaktatūrye
|
भक्ततूर्याणि
bhaktatūryāṇi
|
Vocativo |
भक्ततूर्य
bhaktatūrya
|
भक्ततूर्ये
bhaktatūrye
|
भक्ततूर्याणि
bhaktatūryāṇi
|
Acusativo |
भक्ततूर्यम्
bhaktatūryam
|
भक्ततूर्ये
bhaktatūrye
|
भक्ततूर्याणि
bhaktatūryāṇi
|
Instrumental |
भक्ततूर्येण
bhaktatūryeṇa
|
भक्ततूर्याभ्याम्
bhaktatūryābhyām
|
भक्ततूर्यैः
bhaktatūryaiḥ
|
Dativo |
भक्ततूर्याय
bhaktatūryāya
|
भक्ततूर्याभ्याम्
bhaktatūryābhyām
|
भक्ततूर्येभ्यः
bhaktatūryebhyaḥ
|
Ablativo |
भक्ततूर्यात्
bhaktatūryāt
|
भक्ततूर्याभ्याम्
bhaktatūryābhyām
|
भक्ततूर्येभ्यः
bhaktatūryebhyaḥ
|
Genitivo |
भक्ततूर्यस्य
bhaktatūryasya
|
भक्ततूर्ययोः
bhaktatūryayoḥ
|
भक्ततूर्याणाम्
bhaktatūryāṇām
|
Locativo |
भक्ततूर्ये
bhaktatūrye
|
भक्ततूर्ययोः
bhaktatūryayoḥ
|
भक्ततूर्येषु
bhaktatūryeṣu
|