Sanskrit tools

Sanskrit declension


Declension of भक्तदातृ bhaktadātṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative भक्तदाता bhaktadātā
भक्तदातारौ bhaktadātārau
भक्तदातारः bhaktadātāraḥ
Vocative भक्तदातः bhaktadātaḥ
भक्तदातारौ bhaktadātārau
भक्तदातारः bhaktadātāraḥ
Accusative भक्तदातारम् bhaktadātāram
भक्तदातारौ bhaktadātārau
भक्तदातॄन् bhaktadātṝn
Instrumental भक्तदात्रा bhaktadātrā
भक्तदातृभ्याम् bhaktadātṛbhyām
भक्तदातृभिः bhaktadātṛbhiḥ
Dative भक्तदात्रे bhaktadātre
भक्तदातृभ्याम् bhaktadātṛbhyām
भक्तदातृभ्यः bhaktadātṛbhyaḥ
Ablative भक्तदातुः bhaktadātuḥ
भक्तदातृभ्याम् bhaktadātṛbhyām
भक्तदातृभ्यः bhaktadātṛbhyaḥ
Genitive भक्तदातुः bhaktadātuḥ
भक्तदात्रोः bhaktadātroḥ
भक्तदातॄणाम् bhaktadātṝṇām
Locative भक्तदातरि bhaktadātari
भक्तदात्रोः bhaktadātroḥ
भक्तदातृषु bhaktadātṛṣu