| Singular | Dual | Plural |
Nominativo |
भक्तदाता
bhaktadātā
|
भक्तदातारौ
bhaktadātārau
|
भक्तदातारः
bhaktadātāraḥ
|
Vocativo |
भक्तदातः
bhaktadātaḥ
|
भक्तदातारौ
bhaktadātārau
|
भक्तदातारः
bhaktadātāraḥ
|
Acusativo |
भक्तदातारम्
bhaktadātāram
|
भक्तदातारौ
bhaktadātārau
|
भक्तदातॄन्
bhaktadātṝn
|
Instrumental |
भक्तदात्रा
bhaktadātrā
|
भक्तदातृभ्याम्
bhaktadātṛbhyām
|
भक्तदातृभिः
bhaktadātṛbhiḥ
|
Dativo |
भक्तदात्रे
bhaktadātre
|
भक्तदातृभ्याम्
bhaktadātṛbhyām
|
भक्तदातृभ्यः
bhaktadātṛbhyaḥ
|
Ablativo |
भक्तदातुः
bhaktadātuḥ
|
भक्तदातृभ्याम्
bhaktadātṛbhyām
|
भक्तदातृभ्यः
bhaktadātṛbhyaḥ
|
Genitivo |
भक्तदातुः
bhaktadātuḥ
|
भक्तदात्रोः
bhaktadātroḥ
|
भक्तदातॄणाम्
bhaktadātṝṇām
|
Locativo |
भक्तदातरि
bhaktadātari
|
भक्तदात्रोः
bhaktadātroḥ
|
भक्तदातृषु
bhaktadātṛṣu
|