Sanskrit tools

Sanskrit declension


Declension of भक्तदायक bhaktadāyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तदायकः bhaktadāyakaḥ
भक्तदायकौ bhaktadāyakau
भक्तदायकाः bhaktadāyakāḥ
Vocative भक्तदायक bhaktadāyaka
भक्तदायकौ bhaktadāyakau
भक्तदायकाः bhaktadāyakāḥ
Accusative भक्तदायकम् bhaktadāyakam
भक्तदायकौ bhaktadāyakau
भक्तदायकान् bhaktadāyakān
Instrumental भक्तदायकेन bhaktadāyakena
भक्तदायकाभ्याम् bhaktadāyakābhyām
भक्तदायकैः bhaktadāyakaiḥ
Dative भक्तदायकाय bhaktadāyakāya
भक्तदायकाभ्याम् bhaktadāyakābhyām
भक्तदायकेभ्यः bhaktadāyakebhyaḥ
Ablative भक्तदायकात् bhaktadāyakāt
भक्तदायकाभ्याम् bhaktadāyakābhyām
भक्तदायकेभ्यः bhaktadāyakebhyaḥ
Genitive भक्तदायकस्य bhaktadāyakasya
भक्तदायकयोः bhaktadāyakayoḥ
भक्तदायकानाम् bhaktadāyakānām
Locative भक्तदायके bhaktadāyake
भक्तदायकयोः bhaktadāyakayoḥ
भक्तदायकेषु bhaktadāyakeṣu