| Singular | Dual | Plural |
Nominative |
भक्तदायकः
bhaktadāyakaḥ
|
भक्तदायकौ
bhaktadāyakau
|
भक्तदायकाः
bhaktadāyakāḥ
|
Vocative |
भक्तदायक
bhaktadāyaka
|
भक्तदायकौ
bhaktadāyakau
|
भक्तदायकाः
bhaktadāyakāḥ
|
Accusative |
भक्तदायकम्
bhaktadāyakam
|
भक्तदायकौ
bhaktadāyakau
|
भक्तदायकान्
bhaktadāyakān
|
Instrumental |
भक्तदायकेन
bhaktadāyakena
|
भक्तदायकाभ्याम्
bhaktadāyakābhyām
|
भक्तदायकैः
bhaktadāyakaiḥ
|
Dative |
भक्तदायकाय
bhaktadāyakāya
|
भक्तदायकाभ्याम्
bhaktadāyakābhyām
|
भक्तदायकेभ्यः
bhaktadāyakebhyaḥ
|
Ablative |
भक्तदायकात्
bhaktadāyakāt
|
भक्तदायकाभ्याम्
bhaktadāyakābhyām
|
भक्तदायकेभ्यः
bhaktadāyakebhyaḥ
|
Genitive |
भक्तदायकस्य
bhaktadāyakasya
|
भक्तदायकयोः
bhaktadāyakayoḥ
|
भक्तदायकानाम्
bhaktadāyakānām
|
Locative |
भक्तदायके
bhaktadāyake
|
भक्तदायकयोः
bhaktadāyakayoḥ
|
भक्तदायकेषु
bhaktadāyakeṣu
|