Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तदायक bhaktadāyaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तदायकः bhaktadāyakaḥ
भक्तदायकौ bhaktadāyakau
भक्तदायकाः bhaktadāyakāḥ
Vocativo भक्तदायक bhaktadāyaka
भक्तदायकौ bhaktadāyakau
भक्तदायकाः bhaktadāyakāḥ
Acusativo भक्तदायकम् bhaktadāyakam
भक्तदायकौ bhaktadāyakau
भक्तदायकान् bhaktadāyakān
Instrumental भक्तदायकेन bhaktadāyakena
भक्तदायकाभ्याम् bhaktadāyakābhyām
भक्तदायकैः bhaktadāyakaiḥ
Dativo भक्तदायकाय bhaktadāyakāya
भक्तदायकाभ्याम् bhaktadāyakābhyām
भक्तदायकेभ्यः bhaktadāyakebhyaḥ
Ablativo भक्तदायकात् bhaktadāyakāt
भक्तदायकाभ्याम् bhaktadāyakābhyām
भक्तदायकेभ्यः bhaktadāyakebhyaḥ
Genitivo भक्तदायकस्य bhaktadāyakasya
भक्तदायकयोः bhaktadāyakayoḥ
भक्तदायकानाम् bhaktadāyakānām
Locativo भक्तदायके bhaktadāyake
भक्तदायकयोः bhaktadāyakayoḥ
भक्तदायकेषु bhaktadāyakeṣu