| Singular | Dual | Plural |
| Nominative |
भक्तदायका
bhaktadāyakā
|
भक्तदायके
bhaktadāyake
|
भक्तदायकाः
bhaktadāyakāḥ
|
| Vocative |
भक्तदायके
bhaktadāyake
|
भक्तदायके
bhaktadāyake
|
भक्तदायकाः
bhaktadāyakāḥ
|
| Accusative |
भक्तदायकाम्
bhaktadāyakām
|
भक्तदायके
bhaktadāyake
|
भक्तदायकाः
bhaktadāyakāḥ
|
| Instrumental |
भक्तदायकया
bhaktadāyakayā
|
भक्तदायकाभ्याम्
bhaktadāyakābhyām
|
भक्तदायकाभिः
bhaktadāyakābhiḥ
|
| Dative |
भक्तदायकायै
bhaktadāyakāyai
|
भक्तदायकाभ्याम्
bhaktadāyakābhyām
|
भक्तदायकाभ्यः
bhaktadāyakābhyaḥ
|
| Ablative |
भक्तदायकायाः
bhaktadāyakāyāḥ
|
भक्तदायकाभ्याम्
bhaktadāyakābhyām
|
भक्तदायकाभ्यः
bhaktadāyakābhyaḥ
|
| Genitive |
भक्तदायकायाः
bhaktadāyakāyāḥ
|
भक्तदायकयोः
bhaktadāyakayoḥ
|
भक्तदायकानाम्
bhaktadāyakānām
|
| Locative |
भक्तदायकायाम्
bhaktadāyakāyām
|
भक्तदायकयोः
bhaktadāyakayoḥ
|
भक्तदायकासु
bhaktadāyakāsu
|