Sanskrit tools

Sanskrit declension


Declension of भक्तदायका bhaktadāyakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तदायका bhaktadāyakā
भक्तदायके bhaktadāyake
भक्तदायकाः bhaktadāyakāḥ
Vocative भक्तदायके bhaktadāyake
भक्तदायके bhaktadāyake
भक्तदायकाः bhaktadāyakāḥ
Accusative भक्तदायकाम् bhaktadāyakām
भक्तदायके bhaktadāyake
भक्तदायकाः bhaktadāyakāḥ
Instrumental भक्तदायकया bhaktadāyakayā
भक्तदायकाभ्याम् bhaktadāyakābhyām
भक्तदायकाभिः bhaktadāyakābhiḥ
Dative भक्तदायकायै bhaktadāyakāyai
भक्तदायकाभ्याम् bhaktadāyakābhyām
भक्तदायकाभ्यः bhaktadāyakābhyaḥ
Ablative भक्तदायकायाः bhaktadāyakāyāḥ
भक्तदायकाभ्याम् bhaktadāyakābhyām
भक्तदायकाभ्यः bhaktadāyakābhyaḥ
Genitive भक्तदायकायाः bhaktadāyakāyāḥ
भक्तदायकयोः bhaktadāyakayoḥ
भक्तदायकानाम् bhaktadāyakānām
Locative भक्तदायकायाम् bhaktadāyakāyām
भक्तदायकयोः bhaktadāyakayoḥ
भक्तदायकासु bhaktadāyakāsu