| Singular | Dual | Plural |
Nominative |
भक्तदायका
bhaktadāyakā
|
भक्तदायके
bhaktadāyake
|
भक्तदायकाः
bhaktadāyakāḥ
|
Vocative |
भक्तदायके
bhaktadāyake
|
भक्तदायके
bhaktadāyake
|
भक्तदायकाः
bhaktadāyakāḥ
|
Accusative |
भक्तदायकाम्
bhaktadāyakām
|
भक्तदायके
bhaktadāyake
|
भक्तदायकाः
bhaktadāyakāḥ
|
Instrumental |
भक्तदायकया
bhaktadāyakayā
|
भक्तदायकाभ्याम्
bhaktadāyakābhyām
|
भक्तदायकाभिः
bhaktadāyakābhiḥ
|
Dative |
भक्तदायकायै
bhaktadāyakāyai
|
भक्तदायकाभ्याम्
bhaktadāyakābhyām
|
भक्तदायकाभ्यः
bhaktadāyakābhyaḥ
|
Ablative |
भक्तदायकायाः
bhaktadāyakāyāḥ
|
भक्तदायकाभ्याम्
bhaktadāyakābhyām
|
भक्तदायकाभ्यः
bhaktadāyakābhyaḥ
|
Genitive |
भक्तदायकायाः
bhaktadāyakāyāḥ
|
भक्तदायकयोः
bhaktadāyakayoḥ
|
भक्तदायकानाम्
bhaktadāyakānām
|
Locative |
भक्तदायकायाम्
bhaktadāyakāyām
|
भक्तदायकयोः
bhaktadāyakayoḥ
|
भक्तदायकासु
bhaktadāyakāsu
|