Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भक्तदायका bhaktadāyakā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तदायका bhaktadāyakā
भक्तदायके bhaktadāyake
भक्तदायकाः bhaktadāyakāḥ
Vocativo भक्तदायके bhaktadāyake
भक्तदायके bhaktadāyake
भक्तदायकाः bhaktadāyakāḥ
Acusativo भक्तदायकाम् bhaktadāyakām
भक्तदायके bhaktadāyake
भक्तदायकाः bhaktadāyakāḥ
Instrumental भक्तदायकया bhaktadāyakayā
भक्तदायकाभ्याम् bhaktadāyakābhyām
भक्तदायकाभिः bhaktadāyakābhiḥ
Dativo भक्तदायकायै bhaktadāyakāyai
भक्तदायकाभ्याम् bhaktadāyakābhyām
भक्तदायकाभ्यः bhaktadāyakābhyaḥ
Ablativo भक्तदायकायाः bhaktadāyakāyāḥ
भक्तदायकाभ्याम् bhaktadāyakābhyām
भक्तदायकाभ्यः bhaktadāyakābhyaḥ
Genitivo भक्तदायकायाः bhaktadāyakāyāḥ
भक्तदायकयोः bhaktadāyakayoḥ
भक्तदायकानाम् bhaktadāyakānām
Locativo भक्तदायकायाम् bhaktadāyakāyām
भक्तदायकयोः bhaktadāyakayoḥ
भक्तदायकासु bhaktadāyakāsu