Sanskrit tools

Sanskrit declension


Declension of भक्तदायिन् bhaktadāyin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भक्तदायी bhaktadāyī
भक्तदायिनौ bhaktadāyinau
भक्तदायिनः bhaktadāyinaḥ
Vocative भक्तदायिन् bhaktadāyin
भक्तदायिनौ bhaktadāyinau
भक्तदायिनः bhaktadāyinaḥ
Accusative भक्तदायिनम् bhaktadāyinam
भक्तदायिनौ bhaktadāyinau
भक्तदायिनः bhaktadāyinaḥ
Instrumental भक्तदायिना bhaktadāyinā
भक्तदायिभ्याम् bhaktadāyibhyām
भक्तदायिभिः bhaktadāyibhiḥ
Dative भक्तदायिने bhaktadāyine
भक्तदायिभ्याम् bhaktadāyibhyām
भक्तदायिभ्यः bhaktadāyibhyaḥ
Ablative भक्तदायिनः bhaktadāyinaḥ
भक्तदायिभ्याम् bhaktadāyibhyām
भक्तदायिभ्यः bhaktadāyibhyaḥ
Genitive भक्तदायिनः bhaktadāyinaḥ
भक्तदायिनोः bhaktadāyinoḥ
भक्तदायिनाम् bhaktadāyinām
Locative भक्तदायिनि bhaktadāyini
भक्तदायिनोः bhaktadāyinoḥ
भक्तदायिषु bhaktadāyiṣu