| Singular | Dual | Plural |
Nominativo |
भक्तदायी
bhaktadāyī
|
भक्तदायिनौ
bhaktadāyinau
|
भक्तदायिनः
bhaktadāyinaḥ
|
Vocativo |
भक्तदायिन्
bhaktadāyin
|
भक्तदायिनौ
bhaktadāyinau
|
भक्तदायिनः
bhaktadāyinaḥ
|
Acusativo |
भक्तदायिनम्
bhaktadāyinam
|
भक्तदायिनौ
bhaktadāyinau
|
भक्तदायिनः
bhaktadāyinaḥ
|
Instrumental |
भक्तदायिना
bhaktadāyinā
|
भक्तदायिभ्याम्
bhaktadāyibhyām
|
भक्तदायिभिः
bhaktadāyibhiḥ
|
Dativo |
भक्तदायिने
bhaktadāyine
|
भक्तदायिभ्याम्
bhaktadāyibhyām
|
भक्तदायिभ्यः
bhaktadāyibhyaḥ
|
Ablativo |
भक्तदायिनः
bhaktadāyinaḥ
|
भक्तदायिभ्याम्
bhaktadāyibhyām
|
भक्तदायिभ्यः
bhaktadāyibhyaḥ
|
Genitivo |
भक्तदायिनः
bhaktadāyinaḥ
|
भक्तदायिनोः
bhaktadāyinoḥ
|
भक्तदायिनाम्
bhaktadāyinām
|
Locativo |
भक्तदायिनि
bhaktadāyini
|
भक्तदायिनोः
bhaktadāyinoḥ
|
भक्तदायिषु
bhaktadāyiṣu
|