Sanskrit tools

Sanskrit declension


Declension of भक्तद्वेष bhaktadveṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तद्वेषः bhaktadveṣaḥ
भक्तद्वेषौ bhaktadveṣau
भक्तद्वेषाः bhaktadveṣāḥ
Vocative भक्तद्वेष bhaktadveṣa
भक्तद्वेषौ bhaktadveṣau
भक्तद्वेषाः bhaktadveṣāḥ
Accusative भक्तद्वेषम् bhaktadveṣam
भक्तद्वेषौ bhaktadveṣau
भक्तद्वेषान् bhaktadveṣān
Instrumental भक्तद्वेषेण bhaktadveṣeṇa
भक्तद्वेषाभ्याम् bhaktadveṣābhyām
भक्तद्वेषैः bhaktadveṣaiḥ
Dative भक्तद्वेषाय bhaktadveṣāya
भक्तद्वेषाभ्याम् bhaktadveṣābhyām
भक्तद्वेषेभ्यः bhaktadveṣebhyaḥ
Ablative भक्तद्वेषात् bhaktadveṣāt
भक्तद्वेषाभ्याम् bhaktadveṣābhyām
भक्तद्वेषेभ्यः bhaktadveṣebhyaḥ
Genitive भक्तद्वेषस्य bhaktadveṣasya
भक्तद्वेषयोः bhaktadveṣayoḥ
भक्तद्वेषाणाम् bhaktadveṣāṇām
Locative भक्तद्वेषे bhaktadveṣe
भक्तद्वेषयोः bhaktadveṣayoḥ
भक्तद्वेषेषु bhaktadveṣeṣu