| Singular | Dual | Plural |
Nominativo |
भक्तद्वेषः
bhaktadveṣaḥ
|
भक्तद्वेषौ
bhaktadveṣau
|
भक्तद्वेषाः
bhaktadveṣāḥ
|
Vocativo |
भक्तद्वेष
bhaktadveṣa
|
भक्तद्वेषौ
bhaktadveṣau
|
भक्तद्वेषाः
bhaktadveṣāḥ
|
Acusativo |
भक्तद्वेषम्
bhaktadveṣam
|
भक्तद्वेषौ
bhaktadveṣau
|
भक्तद्वेषान्
bhaktadveṣān
|
Instrumental |
भक्तद्वेषेण
bhaktadveṣeṇa
|
भक्तद्वेषाभ्याम्
bhaktadveṣābhyām
|
भक्तद्वेषैः
bhaktadveṣaiḥ
|
Dativo |
भक्तद्वेषाय
bhaktadveṣāya
|
भक्तद्वेषाभ्याम्
bhaktadveṣābhyām
|
भक्तद्वेषेभ्यः
bhaktadveṣebhyaḥ
|
Ablativo |
भक्तद्वेषात्
bhaktadveṣāt
|
भक्तद्वेषाभ्याम्
bhaktadveṣābhyām
|
भक्तद्वेषेभ्यः
bhaktadveṣebhyaḥ
|
Genitivo |
भक्तद्वेषस्य
bhaktadveṣasya
|
भक्तद्वेषयोः
bhaktadveṣayoḥ
|
भक्तद्वेषाणाम्
bhaktadveṣāṇām
|
Locativo |
भक्तद्वेषे
bhaktadveṣe
|
भक्तद्वेषयोः
bhaktadveṣayoḥ
|
भक्तद्वेषेषु
bhaktadveṣeṣu
|