| Singular | Dual | Plural |
| Nominative |
भक्तद्वेषी
bhaktadveṣī
|
भक्तद्वेषिणौ
bhaktadveṣiṇau
|
भक्तद्वेषिणः
bhaktadveṣiṇaḥ
|
| Vocative |
भक्तद्वेषिन्
bhaktadveṣin
|
भक्तद्वेषिणौ
bhaktadveṣiṇau
|
भक्तद्वेषिणः
bhaktadveṣiṇaḥ
|
| Accusative |
भक्तद्वेषिणम्
bhaktadveṣiṇam
|
भक्तद्वेषिणौ
bhaktadveṣiṇau
|
भक्तद्वेषिणः
bhaktadveṣiṇaḥ
|
| Instrumental |
भक्तद्वेषिणा
bhaktadveṣiṇā
|
भक्तद्वेषिभ्याम्
bhaktadveṣibhyām
|
भक्तद्वेषिभिः
bhaktadveṣibhiḥ
|
| Dative |
भक्तद्वेषिणे
bhaktadveṣiṇe
|
भक्तद्वेषिभ्याम्
bhaktadveṣibhyām
|
भक्तद्वेषिभ्यः
bhaktadveṣibhyaḥ
|
| Ablative |
भक्तद्वेषिणः
bhaktadveṣiṇaḥ
|
भक्तद्वेषिभ्याम्
bhaktadveṣibhyām
|
भक्तद्वेषिभ्यः
bhaktadveṣibhyaḥ
|
| Genitive |
भक्तद्वेषिणः
bhaktadveṣiṇaḥ
|
भक्तद्वेषिणोः
bhaktadveṣiṇoḥ
|
भक्तद्वेषिणम्
bhaktadveṣiṇam
|
| Locative |
भक्तद्वेषिणि
bhaktadveṣiṇi
|
भक्तद्वेषिणोः
bhaktadveṣiṇoḥ
|
भक्तद्वेषिषु
bhaktadveṣiṣu
|