Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भक्तद्वेषिन् bhaktadveṣin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo भक्तद्वेषी bhaktadveṣī
भक्तद्वेषिणौ bhaktadveṣiṇau
भक्तद्वेषिणः bhaktadveṣiṇaḥ
Vocativo भक्तद्वेषिन् bhaktadveṣin
भक्तद्वेषिणौ bhaktadveṣiṇau
भक्तद्वेषिणः bhaktadveṣiṇaḥ
Acusativo भक्तद्वेषिणम् bhaktadveṣiṇam
भक्तद्वेषिणौ bhaktadveṣiṇau
भक्तद्वेषिणः bhaktadveṣiṇaḥ
Instrumental भक्तद्वेषिणा bhaktadveṣiṇā
भक्तद्वेषिभ्याम् bhaktadveṣibhyām
भक्तद्वेषिभिः bhaktadveṣibhiḥ
Dativo भक्तद्वेषिणे bhaktadveṣiṇe
भक्तद्वेषिभ्याम् bhaktadveṣibhyām
भक्तद्वेषिभ्यः bhaktadveṣibhyaḥ
Ablativo भक्तद्वेषिणः bhaktadveṣiṇaḥ
भक्तद्वेषिभ्याम् bhaktadveṣibhyām
भक्तद्वेषिभ्यः bhaktadveṣibhyaḥ
Genitivo भक्तद्वेषिणः bhaktadveṣiṇaḥ
भक्तद्वेषिणोः bhaktadveṣiṇoḥ
भक्तद्वेषिणम् bhaktadveṣiṇam
Locativo भक्तद्वेषिणि bhaktadveṣiṇi
भक्तद्वेषिणोः bhaktadveṣiṇoḥ
भक्तद्वेषिषु bhaktadveṣiṣu