| Singular | Dual | Plural |
Nominativo |
भक्तद्वेषी
bhaktadveṣī
|
भक्तद्वेषिणौ
bhaktadveṣiṇau
|
भक्तद्वेषिणः
bhaktadveṣiṇaḥ
|
Vocativo |
भक्तद्वेषिन्
bhaktadveṣin
|
भक्तद्वेषिणौ
bhaktadveṣiṇau
|
भक्तद्वेषिणः
bhaktadveṣiṇaḥ
|
Acusativo |
भक्तद्वेषिणम्
bhaktadveṣiṇam
|
भक्तद्वेषिणौ
bhaktadveṣiṇau
|
भक्तद्वेषिणः
bhaktadveṣiṇaḥ
|
Instrumental |
भक्तद्वेषिणा
bhaktadveṣiṇā
|
भक्तद्वेषिभ्याम्
bhaktadveṣibhyām
|
भक्तद्वेषिभिः
bhaktadveṣibhiḥ
|
Dativo |
भक्तद्वेषिणे
bhaktadveṣiṇe
|
भक्तद्वेषिभ्याम्
bhaktadveṣibhyām
|
भक्तद्वेषिभ्यः
bhaktadveṣibhyaḥ
|
Ablativo |
भक्तद्वेषिणः
bhaktadveṣiṇaḥ
|
भक्तद्वेषिभ्याम्
bhaktadveṣibhyām
|
भक्तद्वेषिभ्यः
bhaktadveṣibhyaḥ
|
Genitivo |
भक्तद्वेषिणः
bhaktadveṣiṇaḥ
|
भक्तद्वेषिणोः
bhaktadveṣiṇoḥ
|
भक्तद्वेषिणम्
bhaktadveṣiṇam
|
Locativo |
भक्तद्वेषिणि
bhaktadveṣiṇi
|
भक्तद्वेषिणोः
bhaktadveṣiṇoḥ
|
भक्तद्वेषिषु
bhaktadveṣiṣu
|