Sanskrit tools

Sanskrit declension


Declension of भक्तद्वेषिन् bhaktadveṣin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भक्तद्वेषि bhaktadveṣi
भक्तद्वेषिणी bhaktadveṣiṇī
भक्तद्वेषीणि bhaktadveṣīṇi
Vocative भक्तद्वेषि bhaktadveṣi
भक्तद्वेषिन् bhaktadveṣin
भक्तद्वेषिणी bhaktadveṣiṇī
भक्तद्वेषीणि bhaktadveṣīṇi
Accusative भक्तद्वेषि bhaktadveṣi
भक्तद्वेषिणी bhaktadveṣiṇī
भक्तद्वेषीणि bhaktadveṣīṇi
Instrumental भक्तद्वेषिणा bhaktadveṣiṇā
भक्तद्वेषिभ्याम् bhaktadveṣibhyām
भक्तद्वेषिभिः bhaktadveṣibhiḥ
Dative भक्तद्वेषिणे bhaktadveṣiṇe
भक्तद्वेषिभ्याम् bhaktadveṣibhyām
भक्तद्वेषिभ्यः bhaktadveṣibhyaḥ
Ablative भक्तद्वेषिणः bhaktadveṣiṇaḥ
भक्तद्वेषिभ्याम् bhaktadveṣibhyām
भक्तद्वेषिभ्यः bhaktadveṣibhyaḥ
Genitive भक्तद्वेषिणः bhaktadveṣiṇaḥ
भक्तद्वेषिणोः bhaktadveṣiṇoḥ
भक्तद्वेषिणम् bhaktadveṣiṇam
Locative भक्तद्वेषिणि bhaktadveṣiṇi
भक्तद्वेषिणोः bhaktadveṣiṇoḥ
भक्तद्वेषिषु bhaktadveṣiṣu