Singular | Dual | Plural | |
Nominativo |
भक्तद्वेषि
bhaktadveṣi |
भक्तद्वेषिणी
bhaktadveṣiṇī |
भक्तद्वेषीणि
bhaktadveṣīṇi |
Vocativo |
भक्तद्वेषि
bhaktadveṣi भक्तद्वेषिन् bhaktadveṣin |
भक्तद्वेषिणी
bhaktadveṣiṇī |
भक्तद्वेषीणि
bhaktadveṣīṇi |
Acusativo |
भक्तद्वेषि
bhaktadveṣi |
भक्तद्वेषिणी
bhaktadveṣiṇī |
भक्तद्वेषीणि
bhaktadveṣīṇi |
Instrumental |
भक्तद्वेषिणा
bhaktadveṣiṇā |
भक्तद्वेषिभ्याम्
bhaktadveṣibhyām |
भक्तद्वेषिभिः
bhaktadveṣibhiḥ |
Dativo |
भक्तद्वेषिणे
bhaktadveṣiṇe |
भक्तद्वेषिभ्याम्
bhaktadveṣibhyām |
भक्तद्वेषिभ्यः
bhaktadveṣibhyaḥ |
Ablativo |
भक्तद्वेषिणः
bhaktadveṣiṇaḥ |
भक्तद्वेषिभ्याम्
bhaktadveṣibhyām |
भक्तद्वेषिभ्यः
bhaktadveṣibhyaḥ |
Genitivo |
भक्तद्वेषिणः
bhaktadveṣiṇaḥ |
भक्तद्वेषिणोः
bhaktadveṣiṇoḥ |
भक्तद्वेषिणम्
bhaktadveṣiṇam |
Locativo |
भक्तद्वेषिणि
bhaktadveṣiṇi |
भक्तद्वेषिणोः
bhaktadveṣiṇoḥ |
भक्तद्वेषिषु
bhaktadveṣiṣu |