| Singular | Dual | Plural |
Nominative |
भक्तपात्रम्
bhaktapātram
|
भक्तपात्रे
bhaktapātre
|
भक्तपात्राणि
bhaktapātrāṇi
|
Vocative |
भक्तपात्र
bhaktapātra
|
भक्तपात्रे
bhaktapātre
|
भक्तपात्राणि
bhaktapātrāṇi
|
Accusative |
भक्तपात्रम्
bhaktapātram
|
भक्तपात्रे
bhaktapātre
|
भक्तपात्राणि
bhaktapātrāṇi
|
Instrumental |
भक्तपात्रेण
bhaktapātreṇa
|
भक्तपात्राभ्याम्
bhaktapātrābhyām
|
भक्तपात्रैः
bhaktapātraiḥ
|
Dative |
भक्तपात्राय
bhaktapātrāya
|
भक्तपात्राभ्याम्
bhaktapātrābhyām
|
भक्तपात्रेभ्यः
bhaktapātrebhyaḥ
|
Ablative |
भक्तपात्रात्
bhaktapātrāt
|
भक्तपात्राभ्याम्
bhaktapātrābhyām
|
भक्तपात्रेभ्यः
bhaktapātrebhyaḥ
|
Genitive |
भक्तपात्रस्य
bhaktapātrasya
|
भक्तपात्रयोः
bhaktapātrayoḥ
|
भक्तपात्राणाम्
bhaktapātrāṇām
|
Locative |
भक्तपात्रे
bhaktapātre
|
भक्तपात्रयोः
bhaktapātrayoḥ
|
भक्तपात्रेषु
bhaktapātreṣu
|