Sanskrit tools

Sanskrit declension


Declension of भक्तपात्र bhaktapātra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तपात्रम् bhaktapātram
भक्तपात्रे bhaktapātre
भक्तपात्राणि bhaktapātrāṇi
Vocative भक्तपात्र bhaktapātra
भक्तपात्रे bhaktapātre
भक्तपात्राणि bhaktapātrāṇi
Accusative भक्तपात्रम् bhaktapātram
भक्तपात्रे bhaktapātre
भक्तपात्राणि bhaktapātrāṇi
Instrumental भक्तपात्रेण bhaktapātreṇa
भक्तपात्राभ्याम् bhaktapātrābhyām
भक्तपात्रैः bhaktapātraiḥ
Dative भक्तपात्राय bhaktapātrāya
भक्तपात्राभ्याम् bhaktapātrābhyām
भक्तपात्रेभ्यः bhaktapātrebhyaḥ
Ablative भक्तपात्रात् bhaktapātrāt
भक्तपात्राभ्याम् bhaktapātrābhyām
भक्तपात्रेभ्यः bhaktapātrebhyaḥ
Genitive भक्तपात्रस्य bhaktapātrasya
भक्तपात्रयोः bhaktapātrayoḥ
भक्तपात्राणाम् bhaktapātrāṇām
Locative भक्तपात्रे bhaktapātre
भक्तपात्रयोः bhaktapātrayoḥ
भक्तपात्रेषु bhaktapātreṣu