| Singular | Dual | Plural |
| Nominativo |
भक्तपात्रम्
bhaktapātram
|
भक्तपात्रे
bhaktapātre
|
भक्तपात्राणि
bhaktapātrāṇi
|
| Vocativo |
भक्तपात्र
bhaktapātra
|
भक्तपात्रे
bhaktapātre
|
भक्तपात्राणि
bhaktapātrāṇi
|
| Acusativo |
भक्तपात्रम्
bhaktapātram
|
भक्तपात्रे
bhaktapātre
|
भक्तपात्राणि
bhaktapātrāṇi
|
| Instrumental |
भक्तपात्रेण
bhaktapātreṇa
|
भक्तपात्राभ्याम्
bhaktapātrābhyām
|
भक्तपात्रैः
bhaktapātraiḥ
|
| Dativo |
भक्तपात्राय
bhaktapātrāya
|
भक्तपात्राभ्याम्
bhaktapātrābhyām
|
भक्तपात्रेभ्यः
bhaktapātrebhyaḥ
|
| Ablativo |
भक्तपात्रात्
bhaktapātrāt
|
भक्तपात्राभ्याम्
bhaktapātrābhyām
|
भक्तपात्रेभ्यः
bhaktapātrebhyaḥ
|
| Genitivo |
भक्तपात्रस्य
bhaktapātrasya
|
भक्तपात्रयोः
bhaktapātrayoḥ
|
भक्तपात्राणाम्
bhaktapātrāṇām
|
| Locativo |
भक्तपात्रे
bhaktapātre
|
भक्तपात्रयोः
bhaktapātrayoḥ
|
भक्तपात्रेषु
bhaktapātreṣu
|