Sanskrit tools

Sanskrit declension


Declension of भक्तप्रतिष्ठा bhaktapratiṣṭhā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तप्रतिष्ठाः bhaktapratiṣṭhāḥ
भक्तप्रतिष्ठौ bhaktapratiṣṭhau
भक्तप्रतिष्ठाः bhaktapratiṣṭhāḥ
Vocative भक्तप्रतिष्ठाः bhaktapratiṣṭhāḥ
भक्तप्रतिष्ठौ bhaktapratiṣṭhau
भक्तप्रतिष्ठाः bhaktapratiṣṭhāḥ
Accusative भक्तप्रतिष्ठाम् bhaktapratiṣṭhām
भक्तप्रतिष्ठौ bhaktapratiṣṭhau
भक्तप्रतिष्ठः bhaktapratiṣṭhaḥ
Instrumental भक्तप्रतिष्ठा bhaktapratiṣṭhā
भक्तप्रतिष्ठाभ्याम् bhaktapratiṣṭhābhyām
भक्तप्रतिष्ठाभिः bhaktapratiṣṭhābhiḥ
Dative भक्तप्रतिष्ठे bhaktapratiṣṭhe
भक्तप्रतिष्ठाभ्याम् bhaktapratiṣṭhābhyām
भक्तप्रतिष्ठाभ्यः bhaktapratiṣṭhābhyaḥ
Ablative भक्तप्रतिष्ठः bhaktapratiṣṭhaḥ
भक्तप्रतिष्ठाभ्याम् bhaktapratiṣṭhābhyām
भक्तप्रतिष्ठाभ्यः bhaktapratiṣṭhābhyaḥ
Genitive भक्तप्रतिष्ठः bhaktapratiṣṭhaḥ
भक्तप्रतिष्ठोः bhaktapratiṣṭhoḥ
भक्तप्रतिष्ठाम् bhaktapratiṣṭhām
Locative भक्तप्रतिष्ठि bhaktapratiṣṭhi
भक्तप्रतिष्ठोः bhaktapratiṣṭhoḥ
भक्तप्रतिष्ठासु bhaktapratiṣṭhāsu