| Singular | Dual | Plural |
Nominativo |
भक्तप्रतिष्ठाः
bhaktapratiṣṭhāḥ
|
भक्तप्रतिष्ठौ
bhaktapratiṣṭhau
|
भक्तप्रतिष्ठाः
bhaktapratiṣṭhāḥ
|
Vocativo |
भक्तप्रतिष्ठाः
bhaktapratiṣṭhāḥ
|
भक्तप्रतिष्ठौ
bhaktapratiṣṭhau
|
भक्तप्रतिष्ठाः
bhaktapratiṣṭhāḥ
|
Acusativo |
भक्तप्रतिष्ठाम्
bhaktapratiṣṭhām
|
भक्तप्रतिष्ठौ
bhaktapratiṣṭhau
|
भक्तप्रतिष्ठः
bhaktapratiṣṭhaḥ
|
Instrumental |
भक्तप्रतिष्ठा
bhaktapratiṣṭhā
|
भक्तप्रतिष्ठाभ्याम्
bhaktapratiṣṭhābhyām
|
भक्तप्रतिष्ठाभिः
bhaktapratiṣṭhābhiḥ
|
Dativo |
भक्तप्रतिष्ठे
bhaktapratiṣṭhe
|
भक्तप्रतिष्ठाभ्याम्
bhaktapratiṣṭhābhyām
|
भक्तप्रतिष्ठाभ्यः
bhaktapratiṣṭhābhyaḥ
|
Ablativo |
भक्तप्रतिष्ठः
bhaktapratiṣṭhaḥ
|
भक्तप्रतिष्ठाभ्याम्
bhaktapratiṣṭhābhyām
|
भक्तप्रतिष्ठाभ्यः
bhaktapratiṣṭhābhyaḥ
|
Genitivo |
भक्तप्रतिष्ठः
bhaktapratiṣṭhaḥ
|
भक्तप्रतिष्ठोः
bhaktapratiṣṭhoḥ
|
भक्तप्रतिष्ठाम्
bhaktapratiṣṭhām
|
Locativo |
भक्तप्रतिष्ठि
bhaktapratiṣṭhi
|
भक्तप्रतिष्ठोः
bhaktapratiṣṭhoḥ
|
भक्तप्रतिष्ठासु
bhaktapratiṣṭhāsu
|