Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तप्रतिष्ठा bhaktapratiṣṭhā, f.

Referencia(s) (en inglés): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तप्रतिष्ठाः bhaktapratiṣṭhāḥ
भक्तप्रतिष्ठौ bhaktapratiṣṭhau
भक्तप्रतिष्ठाः bhaktapratiṣṭhāḥ
Vocativo भक्तप्रतिष्ठाः bhaktapratiṣṭhāḥ
भक्तप्रतिष्ठौ bhaktapratiṣṭhau
भक्तप्रतिष्ठाः bhaktapratiṣṭhāḥ
Acusativo भक्तप्रतिष्ठाम् bhaktapratiṣṭhām
भक्तप्रतिष्ठौ bhaktapratiṣṭhau
भक्तप्रतिष्ठः bhaktapratiṣṭhaḥ
Instrumental भक्तप्रतिष्ठा bhaktapratiṣṭhā
भक्तप्रतिष्ठाभ्याम् bhaktapratiṣṭhābhyām
भक्तप्रतिष्ठाभिः bhaktapratiṣṭhābhiḥ
Dativo भक्तप्रतिष्ठे bhaktapratiṣṭhe
भक्तप्रतिष्ठाभ्याम् bhaktapratiṣṭhābhyām
भक्तप्रतिष्ठाभ्यः bhaktapratiṣṭhābhyaḥ
Ablativo भक्तप्रतिष्ठः bhaktapratiṣṭhaḥ
भक्तप्रतिष्ठाभ्याम् bhaktapratiṣṭhābhyām
भक्तप्रतिष्ठाभ्यः bhaktapratiṣṭhābhyaḥ
Genitivo भक्तप्रतिष्ठः bhaktapratiṣṭhaḥ
भक्तप्रतिष्ठोः bhaktapratiṣṭhoḥ
भक्तप्रतिष्ठाम् bhaktapratiṣṭhām
Locativo भक्तप्रतिष्ठि bhaktapratiṣṭhi
भक्तप्रतिष्ठोः bhaktapratiṣṭhoḥ
भक्तप्रतिष्ठासु bhaktapratiṣṭhāsu