| Singular | Dual | Plural |
| Nominativo |
भक्तप्रतिष्ठाः
bhaktapratiṣṭhāḥ
|
भक्तप्रतिष्ठौ
bhaktapratiṣṭhau
|
भक्तप्रतिष्ठाः
bhaktapratiṣṭhāḥ
|
| Vocativo |
भक्तप्रतिष्ठाः
bhaktapratiṣṭhāḥ
|
भक्तप्रतिष्ठौ
bhaktapratiṣṭhau
|
भक्तप्रतिष्ठाः
bhaktapratiṣṭhāḥ
|
| Acusativo |
भक्तप्रतिष्ठाम्
bhaktapratiṣṭhām
|
भक्तप्रतिष्ठौ
bhaktapratiṣṭhau
|
भक्तप्रतिष्ठः
bhaktapratiṣṭhaḥ
|
| Instrumental |
भक्तप्रतिष्ठा
bhaktapratiṣṭhā
|
भक्तप्रतिष्ठाभ्याम्
bhaktapratiṣṭhābhyām
|
भक्तप्रतिष्ठाभिः
bhaktapratiṣṭhābhiḥ
|
| Dativo |
भक्तप्रतिष्ठे
bhaktapratiṣṭhe
|
भक्तप्रतिष्ठाभ्याम्
bhaktapratiṣṭhābhyām
|
भक्तप्रतिष्ठाभ्यः
bhaktapratiṣṭhābhyaḥ
|
| Ablativo |
भक्तप्रतिष्ठः
bhaktapratiṣṭhaḥ
|
भक्तप्रतिष्ठाभ्याम्
bhaktapratiṣṭhābhyām
|
भक्तप्रतिष्ठाभ्यः
bhaktapratiṣṭhābhyaḥ
|
| Genitivo |
भक्तप्रतिष्ठः
bhaktapratiṣṭhaḥ
|
भक्तप्रतिष्ठोः
bhaktapratiṣṭhoḥ
|
भक्तप्रतिष्ठाम्
bhaktapratiṣṭhām
|
| Locativo |
भक्तप्रतिष्ठि
bhaktapratiṣṭhi
|
भक्तप्रतिष्ठोः
bhaktapratiṣṭhoḥ
|
भक्तप्रतिष्ठासु
bhaktapratiṣṭhāsu
|