Sanskrit tools

Sanskrit declension


Declension of भक्तमण्ड bhaktamaṇḍa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तमण्डम् bhaktamaṇḍam
भक्तमण्डे bhaktamaṇḍe
भक्तमण्डानि bhaktamaṇḍāni
Vocative भक्तमण्ड bhaktamaṇḍa
भक्तमण्डे bhaktamaṇḍe
भक्तमण्डानि bhaktamaṇḍāni
Accusative भक्तमण्डम् bhaktamaṇḍam
भक्तमण्डे bhaktamaṇḍe
भक्तमण्डानि bhaktamaṇḍāni
Instrumental भक्तमण्डेन bhaktamaṇḍena
भक्तमण्डाभ्याम् bhaktamaṇḍābhyām
भक्तमण्डैः bhaktamaṇḍaiḥ
Dative भक्तमण्डाय bhaktamaṇḍāya
भक्तमण्डाभ्याम् bhaktamaṇḍābhyām
भक्तमण्डेभ्यः bhaktamaṇḍebhyaḥ
Ablative भक्तमण्डात् bhaktamaṇḍāt
भक्तमण्डाभ्याम् bhaktamaṇḍābhyām
भक्तमण्डेभ्यः bhaktamaṇḍebhyaḥ
Genitive भक्तमण्डस्य bhaktamaṇḍasya
भक्तमण्डयोः bhaktamaṇḍayoḥ
भक्तमण्डानाम् bhaktamaṇḍānām
Locative भक्तमण्डे bhaktamaṇḍe
भक्तमण्डयोः bhaktamaṇḍayoḥ
भक्तमण्डेषु bhaktamaṇḍeṣu