| Singular | Dual | Plural |
Nominativo |
भक्तमण्डम्
bhaktamaṇḍam
|
भक्तमण्डे
bhaktamaṇḍe
|
भक्तमण्डानि
bhaktamaṇḍāni
|
Vocativo |
भक्तमण्ड
bhaktamaṇḍa
|
भक्तमण्डे
bhaktamaṇḍe
|
भक्तमण्डानि
bhaktamaṇḍāni
|
Acusativo |
भक्तमण्डम्
bhaktamaṇḍam
|
भक्तमण्डे
bhaktamaṇḍe
|
भक्तमण्डानि
bhaktamaṇḍāni
|
Instrumental |
भक्तमण्डेन
bhaktamaṇḍena
|
भक्तमण्डाभ्याम्
bhaktamaṇḍābhyām
|
भक्तमण्डैः
bhaktamaṇḍaiḥ
|
Dativo |
भक्तमण्डाय
bhaktamaṇḍāya
|
भक्तमण्डाभ्याम्
bhaktamaṇḍābhyām
|
भक्तमण्डेभ्यः
bhaktamaṇḍebhyaḥ
|
Ablativo |
भक्तमण्डात्
bhaktamaṇḍāt
|
भक्तमण्डाभ्याम्
bhaktamaṇḍābhyām
|
भक्तमण्डेभ्यः
bhaktamaṇḍebhyaḥ
|
Genitivo |
भक्तमण्डस्य
bhaktamaṇḍasya
|
भक्तमण्डयोः
bhaktamaṇḍayoḥ
|
भक्तमण्डानाम्
bhaktamaṇḍānām
|
Locativo |
भक्तमण्डे
bhaktamaṇḍe
|
भक्तमण्डयोः
bhaktamaṇḍayoḥ
|
भक्तमण्डेषु
bhaktamaṇḍeṣu
|