| Singular | Dual | Plural |
Nominative |
भक्तमण्डकम्
bhaktamaṇḍakam
|
भक्तमण्डके
bhaktamaṇḍake
|
भक्तमण्डकानि
bhaktamaṇḍakāni
|
Vocative |
भक्तमण्डक
bhaktamaṇḍaka
|
भक्तमण्डके
bhaktamaṇḍake
|
भक्तमण्डकानि
bhaktamaṇḍakāni
|
Accusative |
भक्तमण्डकम्
bhaktamaṇḍakam
|
भक्तमण्डके
bhaktamaṇḍake
|
भक्तमण्डकानि
bhaktamaṇḍakāni
|
Instrumental |
भक्तमण्डकेन
bhaktamaṇḍakena
|
भक्तमण्डकाभ्याम्
bhaktamaṇḍakābhyām
|
भक्तमण्डकैः
bhaktamaṇḍakaiḥ
|
Dative |
भक्तमण्डकाय
bhaktamaṇḍakāya
|
भक्तमण्डकाभ्याम्
bhaktamaṇḍakābhyām
|
भक्तमण्डकेभ्यः
bhaktamaṇḍakebhyaḥ
|
Ablative |
भक्तमण्डकात्
bhaktamaṇḍakāt
|
भक्तमण्डकाभ्याम्
bhaktamaṇḍakābhyām
|
भक्तमण्डकेभ्यः
bhaktamaṇḍakebhyaḥ
|
Genitive |
भक्तमण्डकस्य
bhaktamaṇḍakasya
|
भक्तमण्डकयोः
bhaktamaṇḍakayoḥ
|
भक्तमण्डकानाम्
bhaktamaṇḍakānām
|
Locative |
भक्तमण्डके
bhaktamaṇḍake
|
भक्तमण्डकयोः
bhaktamaṇḍakayoḥ
|
भक्तमण्डकेषु
bhaktamaṇḍakeṣu
|